Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 40, 1.0 dīkṣaṇīyeṣṭis tāyate tām evānu yāḥ kāśceṣṭayas tāḥ sarvā agniṣṭomam apiyanti //
Atharvaprāyaścittāni
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
Atharvaveda (Paippalāda)
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 2, 17, 23.2 sā prasiddheṣṭiḥ saṃtiṣṭhate //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 1.0 teṣāṃ prasiddhā dīkṣaṇīyeṣṭis tāyate //
BaudhŚS, 16, 30, 3.0 sā prasiddheṣṭiḥ saṃtiṣṭhate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 31, 5.6 akṣispando duḥsvapna iṣṭir asaṃpad yo no dveṣṭi tam ṛcchatv ity etaṃ mantraṃ japaty upabādha upabādhe ca yathāliṅgaṃ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 14.0 siddham iṣṭiḥ saṃtiṣṭhate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 2, 9.0 upasad iṣṭir ata ūrdhvaṃ tasyāṃ tathaivābhimarśananihnavane //
Gopathabrāhmaṇa
GB, 1, 3, 22, 4.0 vāk ca meṣṭiś cottarato dakṣiṇāñcam ubhāv iti samānam //
GB, 2, 1, 11, 4.0 neṣṭir bhavati na yajñaḥ //
GB, 2, 1, 11, 12.0 eṣā ha vai sumanā nāmeṣṭiḥ //
GB, 2, 1, 13, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 13, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
Jaiminīyabrāhmaṇa
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
Kauśikasūtra
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
Kāṭhakasaṃhitā
KS, 9, 15, 11.0 eṣā vā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 10, 1, 66.0 saiṣādhvarakalpā nāmeṣṭiḥ //
KS, 10, 7, 95.0 saiṣā gāyatrī nāmeṣṭiḥ //
KS, 10, 10, 106.0 saiṣā vijitir nāmeṣṭiḥ //
KS, 11, 1, 56.0 saiṣā rājanī nāmeṣṭiḥ //
KS, 11, 3, 28.0 saiṣā saṃjñānī nāmeṣṭiḥ //
KS, 11, 10, 83.0 saiṣā kārīrī nāmeṣṭiḥ //
KS, 12, 5, 70.0 saiṣā sarvapṛṣṭhā nāmeṣṭiḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 7, 60.0 saiṣādhvarakalpeṣṭiḥ //
MS, 2, 1, 8, 34.0 yan mārutīṣṭiḥ paśubhyas tena //
MS, 2, 1, 10, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 1, 11, 47.0 saiṣā gāyatrīṣṭiḥ //
MS, 2, 2, 4, 48.0 sā hi tasyeṣṭiḥ //
MS, 2, 3, 2, 37.0 atha yad vaiśvadevīṣṭiḥ //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 4.0 agnyādheyamagnihotraṃ darśapūrṇamāsāv āgrayaṇeṣṭiś cāturmāsyo nirūḍhapaśubandhaḥ sautrāmaṇīti sapta haviryajñāḥ //
Vaitānasūtra
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir vā agne vaiśvānara abhi kranda stanayeti //
VaitS, 2, 5, 23.1 athādityeṣṭiḥ //
VaitS, 3, 2, 1.4 vāk ca meṣṭiś cottarato dakṣiṇāñcam /
VaitS, 4, 3, 4.1 marutvatīyād bārhaspatyeṣṭir ājyabhāgādīḍāntā //
VaitS, 5, 3, 4.1 ādityeṣṭiḥ //
VaitS, 5, 3, 24.1 maitrāvaruṇy āmikṣeṣṭiḥ //
VaitS, 5, 3, 26.1 ādityeṣṭiḥ //
VaitS, 7, 1, 5.1 marutvatīyād bārhaspatyeṣṭiḥ //
VaitS, 7, 1, 16.1 āgneyīṣṭiḥ /
Vārāhagṛhyasūtra
VārGS, 15, 11.3 prāsahād itīṣṭir asyaditir eva mṛtyuṃdhayam iti trir ācāmet //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 1, 3, 7, 20.30 iṣṭiś ca sviṣṭiś ca ye yajñam abhirakṣataḥ /
VārŚS, 3, 4, 1, 41.1 sakṛdaśvacaritāṃ juhotīṣṭir eva brāhmaṇagānaṃ ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 30, 11.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 30, 21.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 6, 31, 6.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 7, 1, 5.0 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 18, 4.1 yat kāmeṣṭis tat pravādau syātāṃ tadarthatvāt talliṅgatvāt /
ĀpŚS, 19, 20, 13.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 20, 20.1 siddham iṣṭiḥ saṃtiṣṭhate //
ĀpŚS, 19, 24, 12.0 siddham iṣṭiḥ saṃtiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.1 tadahaḥ prāyaṇīyeṣṭiḥ /
ĀśvŚS, 9, 9, 6.2 saṃsthite marutvatīye bārhaspatyeṣṭiḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 16.8 atha yad evaiṣodavasānīyeṣṭiḥ saṃtiṣṭhate 'tha sāyamāhutiṃ juhoti kāla eva prātarāhutim //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
Mahābhārata
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 27.2 iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye //
MBh, 3, 211, 28.2 iṣṭir aṣṭākapālena kartavyābhimate 'gnaye //
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 211, 30.2 iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye //
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
MBh, 13, 27, 90.2 viśvāvatī cākṛtir iṣṭir iddhā gaṅgokṣitānāṃ bhuvanasya panthāḥ //
Viṣṇupurāṇa
ViPur, 4, 2, 25.1 tasya cāputrasyātinirvedān munīnām āśramamaṇḍale nivasataḥ kṛpālubhis tair munibhir apatyotpādanāya iṣṭiḥ kṛtā /
Bhāratamañjarī
BhāMañj, 1, 202.2 iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā //
Garuḍapurāṇa
GarPur, 1, 96, 32.1 kartavyāgrahaṇeṣṭiś ca cāturmāsyāni yatnataḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 3.0 agnaye pavamānāyeṣṭiḥ //
ŚāṅkhŚS, 2, 4, 1.0 pūrvā darśapūrṇamāsābhyām anvārambhaṇīyeṣṭiḥ //
ŚāṅkhŚS, 5, 3, 1.0 aparāhṇe dīkṣaṇīyāgnā vaiṣṇavīṣṭiḥ //
ŚāṅkhŚS, 5, 4, 7.0 aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ //
ŚāṅkhŚS, 5, 7, 1.0 ātithyā vaiṣṇavīṣṭiḥ //