Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 5, 24.0 tasmād yasyaiveha bhūyiṣṭham annam bhavati sa eva bhūyiṣṭhaṃ loke virājati tad virājo virāṭtvam //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 22, 5.0 yo devānām iha somapītho yajñe barhiṣi vedyām tasyāpi bhakṣayāmasīti //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 20, 26.0 tārkṣyam ihā huvemeti hvayaty evainam etat //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 5, 1, 12.0 vāyav ā yāhi vītaye vāyo yāhi śivā diva indraś ca vāyav eṣāṃ sutānām ā mitre varuṇe vayam aśvināv eha gacchatam ā yāhy adribhiḥ sutaṃ sajūr viśvebhir devebhir uta naḥ priyā priyāsv ity auṣṇiham praugaṃ samānodarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 4, 14.0 marutvān indra vṛṣabho raṇayeti sūktam ugraṃ sahodām iha taṃ huvemeti havavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 12, 1.0 ihopa yāta śavaso napāta iti tṛtīyasavana unnīyamānebhyo 'nvāha vṛṣaṇvatīḥ pītavatīḥ sutavatīr madvatī rūpasamṛddhās tā aindrārbhavyo bhavanti //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 7, 31, 3.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 8, 7, 3.0 yābhir indram abhyaṣiñcat prajāpatiḥ somaṃ rājānaṃ varuṇaṃ yamam manum tābhir adbhir abhiṣiñcāmi tvām ahaṃ rājñāṃ tvam adhirājo bhaveha //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ vā etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 11, 5.0 athāntataḥ prajātim āśāste gavām aśvānām puruṣāṇām iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ iho sahasradakṣiṇo vīras trātā niṣīdatv iti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //