Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 1.2 īśānakalpavṛttāntamadhikṛtya mahātmanā /
LiPur, 1, 10, 46.1 īśānaṃ viśvarūpākhyo viśvarūpaṃ tadāha mām //
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 16, 4.2 tathāvidhaṃ sa bhagavānīśānaṃ parameśvaram //
LiPur, 1, 16, 6.1 vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum /
LiPur, 1, 16, 6.2 omīśāna namaste 'stu mahādeva namo'stu te //
LiPur, 1, 16, 7.1 namo'stu sarvavidyānāmīśāna parameśvara /
LiPur, 1, 16, 7.2 namo'stu sarvabhūtānāmīśāna vṛṣavāhana //
LiPur, 1, 16, 10.2 bhavodbhava bhaveśāna māṃ bhajasva mahādyute //
LiPur, 1, 17, 24.2 viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam //
LiPur, 1, 17, 89.2 īśānamīśamukuṭaṃ puruṣāsyaṃ purātanam //
LiPur, 1, 18, 5.1 īśānāya śmaśānāya ativegāya vegine /
LiPur, 1, 26, 37.2 īśānena śirodeśaṃ mukhaṃ tatpuruṣeṇa ca //
LiPur, 1, 27, 18.2 prokṣaṇīpātrasaṃsthena īśānādyaiś ca pañcabhiḥ //
LiPur, 1, 27, 31.1 īśānaḥ sarvavidyānāmiti mantreṇa pūjayet /
LiPur, 1, 28, 6.2 pradhānapuruṣeśānaṃ yāthātathyaṃ prapadyate //
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
LiPur, 1, 37, 30.1 paramātmānamīśānaṃ tamasā kālarūpiṇam /
LiPur, 1, 41, 59.1 saṃsārānmoktumīśāna māmihārhasi śaṅkara /
LiPur, 1, 42, 22.1 īśāno nirṛtiryakṣo yamo varuṇa eva ca /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 46, 14.1 sāmarthyātparameśānāḥ krauñcārerjanakātprabhoḥ /
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 58, 15.1 pṛthivyāṃ pṛthumīśānaṃ sarveṣāṃ tu maheśvaram /
LiPur, 1, 64, 84.2 prāha bhartāramīśānaṃ śaṅkaraṃ jagatāmumā //
LiPur, 1, 64, 103.1 īpsitaṃ varayeśānaṃ jagatāṃ prabhavaṃ prabhum /
LiPur, 1, 65, 96.2 īśāna īśvaraḥ kālo niśācārī hyanekadṛk //
LiPur, 1, 71, 41.2 yajvā yajñabhugīśāno yajvanāṃ phaladaḥ prabhuḥ //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 71, 129.1 na yayau tṛptimīśānaḥ pibanskandānanāmṛtam /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 60.2 apāmpatis tatheśāno bhavaṃ cānu samāgatāḥ //
LiPur, 1, 72, 65.2 vighneśvaro vighnagaṇaiś ca sārdhaṃ taṃ deśamīśānapadaṃ jagāma //
LiPur, 1, 72, 142.2 tatpuruṣāya namo'stu īśānāya namonamaḥ //
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 76, 15.2 kṛtvā yajñeśamīśānaṃ viṣṇuloke mahīyate //
LiPur, 1, 77, 63.1 saṃkrame devamīśānaṃ dṛṣṭvā liṅgākṛtiṃ prabhum /
LiPur, 1, 77, 72.1 punaraṣṭābhir īśānaṃ daśāre daśabhis tathā /
LiPur, 1, 77, 102.2 prārthayeddevamīśānaṃ śivalokaṃ sa gacchati //
LiPur, 1, 79, 21.1 stutvā ca devamīśānaṃ punaḥ sampūjya śaṅkaram /
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 38.2 bhavaḥ śarvastatheśāno rudraḥ paśupatis tathā //
LiPur, 1, 82, 40.2 īśāno vijayo bhīmo devadevo bhavodbhavaḥ //
LiPur, 1, 82, 46.1 varuṇo vāyusomau ca īśāno bhagavān hariḥ /
LiPur, 1, 84, 11.2 snāpyeśānaṃ yajedbhaktyā sahasraiḥ kamalaiḥ sitaiḥ //
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 86, 130.2 īśānaḥ somabimbe ca mahādeva iti smṛtaḥ //
LiPur, 1, 88, 44.1 yukto yogena ceśānaṃ sarvataś ca sanātanam /
LiPur, 1, 92, 152.1 gocarmeśvaram īśānaṃ tathendreśvaram adbhutam /
LiPur, 1, 93, 20.1 sagaṇaṃ śivamīśānamastuvatpuṇyagauravāt /
LiPur, 1, 95, 8.1 vāyuḥ somastatheśānaḥ pāvako mama yaḥ samaḥ /
LiPur, 1, 95, 51.2 īśānāya namastubhyamīśvarāya namonamaḥ //
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 96, 74.2 hariṃ harantaṃ vṛṣabhaṃ viśveśānaṃ tamīśvaram //
LiPur, 1, 97, 8.1 taṃ jitvā sarvamīśānaṃ gaṇapair nandinā kṣaṇāt /
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
LiPur, 1, 98, 28.2 īśvaraḥ sthāṇurīśānaḥ sahasrākṣaḥ sahasrapāt //
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 102, 19.1 vāyuḥ somastatheśāno rudrāś ca munayas tathā /
LiPur, 1, 102, 34.2 īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ //
LiPur, 1, 102, 40.2 bubudhe devamīśānam umotsaṃge tamāsthitam //
LiPur, 1, 102, 41.1 sa buddhvā devamīśānaṃ śīghram utthāya vismitaḥ /
LiPur, 1, 106, 3.2 brahmāṇaṃ ca tatheśānaṃ kumāraṃ viṣṇumeva ca //
LiPur, 1, 106, 22.1 taṃ dṛṣṭvā bālamīśānaṃ māyayā tasya mohitā /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 12, 39.1 īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
LiPur, 2, 13, 9.1 pavanātmā budhairdeva īśāna iti kīrtyate /
LiPur, 2, 13, 9.2 īśānasya jagatkarturdevasya pavanātmanaḥ //
LiPur, 2, 13, 17.2 ugra ityucyate sadbhirīśānaśceti cāparaiḥ //
LiPur, 2, 14, 6.2 bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ //
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
LiPur, 2, 14, 16.2 vāgindriyātmakatvena budhairīśāna ucyate //
LiPur, 2, 14, 21.1 īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam /
LiPur, 2, 14, 26.1 ākāśātmānam īśānam ādidevaṃ munīśvarāḥ /
LiPur, 2, 18, 14.1 paraṃ brahmā sa īśāna eko rudraḥ sa eva ca /
LiPur, 2, 18, 22.1 īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
LiPur, 2, 18, 22.2 īśānamindrasūrayaḥ sarveṣāmapi sarvadā //
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 23.1 īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
LiPur, 2, 18, 31.2 aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ //
LiPur, 2, 18, 38.2 ūrdhvaretasam īśānaṃ virūpākṣamajodbhavam //
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 19, 18.1 īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
LiPur, 2, 21, 11.2 īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham //
LiPur, 2, 21, 19.1 īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
LiPur, 2, 21, 23.1 īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam /
LiPur, 2, 21, 26.1 ūrdhvaretasam īśānaṃ virūpākṣamumāpatim /
LiPur, 2, 21, 33.2 pañcagavyaṃ tataḥ prāśya īśānenābhimantritam //
LiPur, 2, 21, 41.1 īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
LiPur, 2, 21, 42.2 dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam //
LiPur, 2, 21, 51.1 śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
LiPur, 2, 21, 53.2 teṣāṃ pūrṇāhutirvipra īśānena vidhīyate //
LiPur, 2, 21, 58.1 rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 15.3 īśānena puṣpāṇi athābhimantrayet //
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 25, 58.1 oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 26, 1.2 athavā devamīśānaṃ liṅge sampūjayecchivam /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 27, 58.2 vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet //
LiPur, 2, 27, 59.1 aindreśeśānayor madhye yajet kāmāvasāyakam /
LiPur, 2, 28, 20.1 aindrikeśānayor madhye pradhānaṃ brahmaṇaḥ suta /
LiPur, 2, 28, 91.1 tejosītyājyam īśānamantreṇaivābhiṣecayet /
LiPur, 2, 29, 7.1 īśānādyairyathānyāyaṃ pañcabhiḥ paripūjayet /
LiPur, 2, 33, 8.1 pūjayed devam īśānaṃ lokapālāṃśca yatnataḥ /
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha vā katham //
LiPur, 2, 47, 11.1 mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ paśupatirajo rudramūrtirvareṇyaḥ /
LiPur, 2, 47, 16.2 lakṣayetparito liṅgamīśānena pratiṣṭhitam //
LiPur, 2, 47, 27.1 prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
LiPur, 2, 55, 38.1 praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /