Occurrences

Mahābhārata
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Saṃvitsiddhi
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
Śvetāśvataropaniṣad
ŚvetU, 6, 9.1 na tasya kaścit patir asti loke na ceśitā naiva ca tasya liṅgaṃ /
Kūrmapurāṇa
KūPur, 1, 24, 54.1 prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram /
KūPur, 1, 30, 28.1 ārādhayanti prabhumīśitāraṃ vārāṇasīmadhyagatā munīndrāḥ /
KūPur, 1, 31, 30.2 smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
KūPur, 2, 10, 15.2 tamomiti praṇaveneśitāraṃ dhyāyanti vedārthaviniścitārthāḥ //
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
Liṅgapurāṇa
LiPur, 1, 59, 44.2 nakṣatrādhipatiḥ somo nayanaṃ vāmamīśituḥ //
LiPur, 2, 16, 19.2 bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ //
Saṃvitsiddhi
SaṃSi, 1, 21.2 kleśakarmavipākādyair aspṛṣṭasyākhileśituḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 45.1, 7.1 īśitṛtvaṃ teṣāṃ prabhavāpyayavyūhānām īṣṭe //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 38.2 bhavato 'darśanaṃ yarhi hṛṣīkāṇām iveśituḥ //
BhāgPur, 1, 15, 34.2 kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśituḥ samam //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 11, 15, 27.1 yo vai madbhāvam āpanna īśitur vaśituḥ pumān /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.2, 1.0 śaktirevāsya viśveśituḥ karaṇaṃ tayaitatkriyāniṣpādanāt sā cec chādirūpeti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 4.0 anyeṣāmapi saptakoṭisaṃkhyātānāṃ mantrāṇām ananteśādaya evāṣṭāv īśitāra iti vaktumārabhate //
Rājanighaṇṭu
RājNigh, 0, 4.2 vighneśitāram adhigamya sarasvatīṃ ca prārambhi bhaiṣajahitāya nighaṇṭurājaḥ //
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //
Tantrāloka
TĀ, 1, 167.2 ādeśi parameśitrā samāveśavinirṇaye //
TĀ, 5, 68.1 aṃa iti kuleśvaryā sahito hi kuleśitā /
TĀ, 6, 172.1 tallayo vāntarastasmādekaḥ sṛṣṭilayeśitā /
TĀ, 8, 28.1 kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 31.2 tvāmīśitāraṃ jagatāmanantaṃ yajanti yajñaiḥ kila yajñino 'mī //