Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 64, 12.0 athaite yājyāpuronuvākye //
JB, 1, 65, 2.0 atha yājyā parasyā adhi saṃvato 'varaṃ abhy ā tara yatrāham asmi taṃ aveti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 250, 11.0 tasya ha trivṛd eva stomo nābhir gāyatrī nābhiḥ puronuvākyā nābhir yājyā nābhir vaṣaṭkāro nābhir āhutayo nābhir dakṣiṇā nābhiḥ //