Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 3, 63.1 kathaṃ prabodhayāmyetāmiti yāvadacintayat /
KSS, 1, 4, 36.2 yāvatkiṃcidgatā tāvanniruddhā sā purodhasā //
KSS, 1, 4, 54.1 atiṣṭhanmardayantyastatpratyaṅgaṃ yāvadasya tāḥ /
KSS, 1, 4, 58.2 yāvattṛtīye prahare daṇḍādhipatirāgamat //
KSS, 1, 4, 61.2 yāvatsa paścime yāme vaṇiktatrāgato 'bhavat //
KSS, 1, 4, 110.2 kṣaṇaṃ pratīkṣatāmeṣa vipro yāvaddadāmyaham //
KSS, 1, 5, 84.1 ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham /
KSS, 1, 5, 129.1 tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam /
KSS, 1, 5, 136.2 yāvannādyāpyahaṃkāraḥ parityaktastvayā mune //
KSS, 1, 7, 28.2 pratipālitavān asmi yāvadabhyāgato bhavān //
KSS, 2, 2, 119.1 dūraṃ na yāvan nītā ca tāvadgacchānayā diśā /
KSS, 2, 4, 176.1 iha tiṣṭha kṣaṇaṃ yāvatsāṃnidhyānugrahaṃ bhuvi /
KSS, 2, 5, 105.1 sa cāgatya vaṇigyāvatsabhṛtyaḥ pāśabandhanam /
KSS, 2, 5, 176.1 prātaśca rājādhikṛtairetya yāvannirūpyate /
KSS, 3, 1, 42.1 tatheti cāgatā yāvadgaṅgāṃ na prāpnuvanti te /
KSS, 3, 2, 22.2 yāvattamānayāmyasyā gatvānviṣyācirātpatim //
KSS, 3, 2, 38.2 paramānnaṃ paceḥ śīghraṃ snātvā yāvadupaimyaham //
KSS, 3, 2, 97.1 so 'syāḥ protsāhaviśleṣaduḥkhaṃ yāvadvyapohati /
KSS, 3, 4, 41.1 parīkṣya bhūmiṃ yāvacca khanyate tatra karmibhiḥ /
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 4, 149.1 yāvac ca nikaṭaṃ teṣāṃ prāpa tāvat trayo 'pi te /
KSS, 3, 4, 167.1 ihaiva tāvat tiṣṭhāmi yāvad āyāty asau śaṭhaḥ /
KSS, 3, 4, 172.1 tatra yāvannihantuṃ tāṃ rājaputrīmiyeṣa saḥ /
KSS, 3, 4, 182.1 yāvacca devībhavanātsa tasmānniryayau bahiḥ /
KSS, 3, 4, 363.1 tatra tābhiśca bhadrāyā yāvatsnānāmbu dīyate /
KSS, 3, 5, 26.1 jvalatpradīpe yāvacca dadau dṛṣṭiṃ tadantare /
KSS, 3, 5, 96.2 karair āhanyamāneṣu yāvat kāntākuceṣvapi //
KSS, 3, 6, 122.2 gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ //
KSS, 3, 6, 136.1 tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
KSS, 4, 2, 197.2 yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam //
KSS, 4, 2, 235.1 iti yāvacca jīmūtavāhanaḥ prativakti tam /
KSS, 4, 3, 65.2 yāvaddhṛdayam apyasyā mātur niḥśokatāmasam //
KSS, 5, 1, 222.1 tacchrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te /
KSS, 5, 2, 3.2 yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama //
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
KSS, 5, 2, 219.1 atarkitāgato yāvad ānandayati tatkṣaṇāt /
KSS, 5, 2, 245.2 naya yāvat svayaṃ tasmād ādāsye kanakāmbujam //
KSS, 5, 2, 249.1 gatvaiva tatra yāvacca padmānyavacinoti saḥ /
KSS, 5, 2, 257.2 yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam //
KSS, 5, 3, 17.1 tad yāvad vārayāmyetad ahaṃ pravahaṇaṃ manāk /
KSS, 5, 3, 38.1 apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ /
KSS, 5, 3, 79.1 vīkṣate yāvad utkṣipya paṭaṃ tāvanmṛtāṃ tathā /
KSS, 5, 3, 118.1 ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ /
KSS, 5, 3, 213.2 yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā //
KSS, 5, 3, 222.1 tatra tiṣṭhati yāvacca tadvibhāvanadurmanāḥ /
KSS, 5, 3, 232.1 tato dattabalir yāvad etya paśyati sa dvijaḥ /
KSS, 6, 1, 14.2 yāvad gururiva jñānam api svayam upādiśat //
KSS, 6, 1, 143.1 yāvatprāptatathābhūtatadvaraḥ sa murāriṇā /