Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 11.1 nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam /
MPur, 17, 67.2 prāṅmukho nirvapetpiṇḍāndūrvayā ca kuśairyutān //
MPur, 22, 56.2 yutā liṅgasahasreṇa sarvāntarajalāvahā //
MPur, 23, 38.2 yakṣeśvaraḥ koṭiśatair anekairyuto 'nvagāt syandanasaṃsthitānām //
MPur, 53, 57.3 hemadhenvā yutaṃ tacca brahmalokaphalapradam //
MPur, 57, 15.3 grāsānpayaḥsarpiryutānupoṣya bhuktvetihāsaṃ śṛṇuyānmuhūrtam //
MPur, 57, 20.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam /
MPur, 63, 24.2 caturbhujāminduyutāṃ sitanetrapaṭāvṛtām //
MPur, 64, 22.1 umāmaheśvaraṃ haimaṃ tadvadikṣuphalairyutam /
MPur, 71, 14.1 sopadhānakaviśrāmāṃ phalairnānāvidhairyutām /
MPur, 72, 13.1 vīrabhadra iti khyātaḥ karapādāyutairyutaḥ /
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
MPur, 73, 8.1 pītapuṣpāmbarayutaṃ kṛtvā snātvātha sarṣapaiḥ /
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 83, 25.1 mākṣīkabhadrasarasātha vanena tadvadraupyeṇa bhāsvaravatā ca yutaṃ vidhāya /
MPur, 90, 3.2 padmarāgayutaḥ kāryo vidvadbhirgandhamādanaḥ //
MPur, 92, 10.1 saubhāgyāmṛtasāro'yaṃ parvataḥ śarkarāyutaḥ /
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 95, 28.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām /
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 98, 13.1 yāvanmahendrapramukhairnagendraiḥ pṛthvā ca saptābdhiyuteha tiṣṭhet /
MPur, 101, 30.1 vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca /
MPur, 113, 68.2 ekaṃ maṇiyutaṃ tatra ekaṃ tu kanakānvitam /
MPur, 116, 5.2 kṣayavṛddhiyutāṃ ramyāṃ somamūrtimivāparām //
MPur, 116, 24.1 yā hi sutāniva pāti manuṣyānyā ca yutā satataṃ himasaṃghaiḥ /
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 120, 28.1 kācitsvanetracapalanīlotpalayutaṃ payaḥ /
MPur, 122, 4.1 kuta eva ca durbhikṣaṃ kṣamātejoyuteṣviha /
MPur, 122, 8.1 devarṣigandharvayutaḥ prathamo merurucyate /
MPur, 122, 38.2 varṇāśramācārayutā deśāste sapta viśrutāḥ //
MPur, 122, 93.2 kuta eva tu durbhikṣaṃ kṣamātejoyutā hi te //
MPur, 126, 43.1 chandorūpaiśca tairaśvairyutaścakraṃ tataḥ sthitiḥ /
MPur, 130, 1.2 iti cintāyuto daityo divyopāyaprabhāvajam /
MPur, 130, 26.1 divyabhogopabhogāni nānāratnayutāni ca /
MPur, 138, 29.1 raktāni cāśeṣavanairyutāni sāśokakhaṇḍāni sakokilāni /
MPur, 139, 23.2 tatrāsureṣvāsurapuṃgaveṣu svāṅgāṅganāḥ svedayutā babhūvuḥ //
MPur, 142, 42.2 varṇāśramācārayutaṃ manuḥ svāyambhuvo 'bravīt //
MPur, 144, 96.1 varṇāśramācārayutaṃ śrautasmārtavidhānataḥ /
MPur, 145, 31.1 smārto varṇāśramācāro yamaiśca niyamairyutaḥ /
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 148, 85.1 tīkṣṇakhaḍgayuto bhīmaḥ samare samavasthitaḥ /
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 153, 137.2 svakāminīyutairdrutaṃ pramodamattasaṃbhramair mamaitadānayānanaṃ khuro'yamastu me priyaḥ //
MPur, 154, 208.2 upatasthe ratiyutaḥ savilāso jhaṣadhvajaḥ /
MPur, 154, 216.2 śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ //
MPur, 154, 415.1 kulajanmavayorūpavibhūtyṛddhiyuto'pi yaḥ /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
MPur, 154, 588.3 tamuvāca tato devaḥ krīḍākelikalāyutam //
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
MPur, 160, 28.1 stuvantaḥ ṣaṇmukhaṃ devāḥ krīḍantaścāṅganāyutāḥ /
MPur, 161, 38.2 sarvakāmayutāṃ śubhrāṃ hiraṇyakaśipoḥ sabhām //
MPur, 161, 41.2 divyaratnamayairvṛkṣaiḥ phalapuṣpapradairyutām //
MPur, 163, 107.1 aṣṭacakreṇa yānena bhūtayutena bhāsvatā /
MPur, 172, 32.1 jantumatsyagaṇākīrṇaṃ śailaśaṅkhakulairyutam /