Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3070
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devyuvāca / (1.1) Par.?
mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām / (1.2) Par.?
vihitāvasaraḥ strīṇāṃ śaṃkarasya rahovidhau // (1.3) Par.?
tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā / (2.1) Par.?
gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati // (2.2) Par.?
nimittametadvikhyātaṃ vīrakasya śilodaye / (3.1) Par.?
so'bhavatprakrameṇaiva vicitrākhyānasaṃśrayaḥ // (3.2) Par.?
evamutsṛṣṭaśapāyā giriputryāstvanantaram / (4.1) Par.?
nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ // (4.2) Par.?
sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ / (5.1) Par.?
proddhūtalambalāṅgūlo daṃṣṭrotkaṭamukhātaṭaḥ // (5.2) Par.?
vyāditāsyo lalajjihvaḥ kṣāmakukṣiścikhādiṣuḥ / (6.1) Par.?
tasyāśu vartituṃ devī vyavasyata satī tadā / (6.2) Par.?
jñātvā manogataṃ tasyā bhagavāṃścaturānanaḥ / (6.3) Par.?
ājagāmāśramapadaṃ saṃpadāmāśrayaṃ tadā // (6.4) Par.?
āgamyovāca deveśo girijāṃ spaṣṭayā girā // (7) Par.?
brahmovāca / (8.1) Par.?
kiṃ putri prāptukāmāsi kimalabhyaṃ dadāmi te / (8.2) Par.?
viramyatām atikleśāt tapaso'smānmadājñayā // (8.3) Par.?
tacchrutvovāca girijā gurorgauratvagarbhitam / (9.1) Par.?
vākyaṃ vācā cirodgīrṇavarṇanirṇītavāñchitam // (9.2) Par.?
devyuvāca / (10.1) Par.?
tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā / (10.2) Par.?
sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ // (10.3) Par.?
syāmahaṃ kāñcanākārā vāllabhyena ca saṃyutā / (11.1) Par.?
bharturbhūtapateraṅgamekato nirviśe'ṅgavat // (11.2) Par.?
tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ / (12.1) Par.?
evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī // (12.2) Par.?
tatastatyāja bhṛṅgāṅgaṃ phullanīlotpalatvacam // (13) Par.?
tvacā sā cābhavaddīptā ghaṇṭāhastā trilocanā / (14.1) Par.?
nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī // (14.2) Par.?
tāmabravīttato brahmā devīṃ nīlāmbujatviṣam / (15.1) Par.?
niśe bhūdharajādehasamparkāt tvaṃ mamājñayā // (15.2) Par.?
samprāptā kṛtakṛtyatvamekānaṃśā purā hyasi / (16.1) Par.?
ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane // (16.2) Par.?
sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ / (17.1) Par.?
gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi // (17.2) Par.?
pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ / (18.1) Par.?
dattaste kiṃkaro devi mayā māyāśatairyutaḥ // (18.2) Par.?
ityuktā kauśikī devī vindhyaśailaṃ jagāma ha / (19.1) Par.?
umāpi prāptasaṃkalpā jagāma giriśāntikam // (19.2) Par.?
praviśantīṃ tu tāṃ dvārādapakṛṣya samāhitaḥ / (20.1) Par.?
rurodha vīrako devīṃ hemavetralatādharaḥ // (20.2) Par.?
tāmuvāca sa kopena rūpāttu vyabhicāriṇīm / (21.1) Par.?
prayojanaṃ na te'stīha gaccha yāvanna bhetsyase // (21.2) Par.?
devyā rūpadharo daityo devaṃ vañcayituṃ tviha / (22.1) Par.?
praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ // (22.2) Par.?
ghātite cāhamājñapto nīlakaṇṭhena kopinā / (23.1) Par.?
dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ // (23.2) Par.?
bhaviṣyasi na maddvāḥstho varṣapūgānyanekaśaḥ / (24.1) Par.?
ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam // (24.2) Par.?
Duration=0.073724031448364 secs.