Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 111.2 na yuktaṃ bhavatā vayam anṛtenopacaritum /
MBh, 1, 122, 22.2 yuktarūpaḥ sa hi gurur ityevam anucintya ca //
MBh, 1, 155, 8.1 tāraṇe yuktarūpau tau brāhmaṇāv ṛṣisattamau /
MBh, 2, 1, 5.2 yuktam etat tvayi vibho yathāttha puruṣarṣabha /
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 198, 29.1 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 233, 12.1 naitad gandharvarājasya yuktaṃ karma jugupsitam /
MBh, 3, 284, 28.1 madvidhasyāyaśasyaṃ hi na yuktaṃ prāṇarakṣaṇam /
MBh, 3, 284, 28.2 yuktaṃ hi yaśasā yuktaṃ maraṇaṃ lokasaṃmatam //
MBh, 3, 299, 5.3 yuktācārāśca yuktāśca paurasya svajanasya ca //
MBh, 4, 1, 2.23 yuktācārāśca yuktāśca kṣaye svasya janasya ca /
MBh, 4, 13, 14.1 paradārāsmi bhadraṃ te na yuktaṃ tvayi sāṃpratam /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 18, 5.2 strīṇāṃ ca cittaṃ durjñeyaṃ yuktarūpau ca me matau //
MBh, 4, 28, 1.3 yuktaṃ prāptaṃ ca vṛddhena pāṇḍavān prati bhāṣitam //
MBh, 4, 34, 2.2 paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ //
MBh, 4, 38, 10.1 naivaṃvidhaṃ mayā yuktam ālabdhuṃ kṣatrayoninā /
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 30, 41.2 paśyāmyahaṃ yuktarūpāṃstathaiva tām eva siddhiṃ śrāvayethā nṛpaṃ tam //
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 37, 18.1 uktaṃ mayā dyūtakāle 'pi rājan naivaṃ yuktaṃ vacanaṃ prātipīya /
MBh, 5, 66, 2.1 dyām antaraṃ samāsthāya yathāyuktaṃ manasvinaḥ /
MBh, 5, 76, 20.1 tasmād yanmanyase yuktaṃ pāṇḍavānāṃ ca yaddhitam /
MBh, 5, 88, 76.1 nṛśaṃsena ca vo yuktāṃstyajeyaṃ śāśvatīḥ samāḥ /
MBh, 5, 89, 19.2 na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam //
MBh, 5, 90, 13.2 na tvaṃ vākyaṃ bruvan yuktaścāṇḍāleṣu dvijo yathā //
MBh, 5, 93, 7.2 tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam //
MBh, 5, 93, 47.2 dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam //
MBh, 5, 94, 25.2 yadyetad astram asmāsu yuktaṃ tāpasa manyase /
MBh, 5, 135, 12.1 yuktam etanmahābhāge kule jāte yaśasvini /
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 148, 5.3 yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate //
MBh, 5, 151, 11.1 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ /
MBh, 5, 151, 13.2 saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate //
MBh, 5, 151, 25.2 na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ //
MBh, 5, 176, 7.2 ubhayor eva vā brahman yad yuktaṃ tat samācara //
MBh, 5, 176, 12.2 tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā //
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 193, 66.3 muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 6, BhaGī 6, 17.1 yuktāhāravihārasya yuktaceṣṭasya karmasu /
MBh, 6, 60, 62.2 yuktaṃ tasya paritrāṇaṃ kartum asmābhir acyutāḥ //
MBh, 6, 115, 36.2 dīyatām upadhānaṃ vai yad yuktam iha manyase //
MBh, 7, 5, 10.2 paśya senāpatiṃ yuktam anu śāṃtanavād iha //
MBh, 7, 5, 16.2 yuktaḥ senāpatiḥ kartuṃ droṇaḥ śastrabhṛtāṃ varaḥ //
MBh, 7, 54, 10.2 sāmnā satyena yuktena vacasāśvāsaya prabho //
MBh, 7, 59, 2.2 vāsudevo 'pi tad yuktaṃ paryapṛcchad yudhiṣṭhiram /
MBh, 7, 118, 24.2 na hi dharmam avijñāya yuktaṃ garhayituṃ param //
MBh, 7, 118, 45.3 yukto hyasya pratīghātaḥ kṛto me kurupuṃgavāḥ //
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 168, 17.1 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam /
MBh, 7, 168, 25.2 māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim //
MBh, 8, 6, 13.2 nītimantas tathā yuktā dakṣā raktāś ca te hatāḥ //
MBh, 8, 16, 2.1 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ /
MBh, 8, 39, 34.2 yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃcid abravīt //
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 12, 11, 18.1 etad vo 'stu tapo yuktaṃ dadānīty ṛṣicoditam /
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 83, 43.2 neha yuktaṃ ciraṃ sthātuṃ javenāto vrajed budhaḥ //
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 112, 63.1 tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum /
MBh, 12, 118, 22.1 yuktadaṇḍo na nirdaṇḍo dharmakāryānuśāsakaḥ /
MBh, 12, 125, 3.2 prāpte yuddhe tu yad yuktaṃ tat kartāyam iti prabho //
MBh, 12, 135, 23.1 parīkṣyakārī yuktastu samyak samupapādayet /
MBh, 12, 136, 74.1 tad vacaḥ saṃgataṃ śrutvā lomaśo yuktam arthavat /
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 258, 12.2 yuktakṣamāvubhāvetau nātivartetemāṃ katham //
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
MBh, 14, 90, 19.2 kramayuktaṃ ca yuktaṃ ca cakrustatra dvijarṣabhāḥ //