Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 12, 2.0 tacca pārthivādi dravyaṃ na sarvathā na ca sarvasmin vyādhau bheṣajamityāha tāṃ tāṃ yuktim ityādi //
ĀVDīp zu Ca, Sū., 26, 12, 3.0 yuktim iti upāyam arthamiti prayojanam abhipretyeti adhikṛtya tena kenacidupāyena kvacit prayojane kiṃcid dravyamauṣadhaṃ bhavati na sarvatra //
ĀVDīp zu Ca, Sū., 26, 13, 6.0 tāṃ tāṃ yuktimāsādyeti tāṃ tāṃ yojanāṃ prāpya //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 8.0 yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat //
ĀVDīp zu Ca, Sū., 26, 35.2, 9.0 yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate //
ĀVDīp zu Ca, Sū., 26, 37.2, 6.0 upāyān iti śāstropāyān tantrayuktirūpān //
ĀVDīp zu Ca, Vim., 1, 7.2, 1.0 atha kayā yuktyā rasā doṣāñjanayanti śamayanti cetyāha rasadoṣetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 5.0 itareti hīnayor daivapuruṣakārayor yuktir ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 6.0 madhyamā madhyamasya dīrghatvenādīrghatvenāniyatasya tathā sukhāsukhatvenāniyatasyāyuṣo madhyamayoḥ karmaṇor yuktirityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Śār., 1, 44.2, 3.0 yuktyā anumānarūpayā āgamena ca rahito yuktyāgamabahiṣkṛtaḥ pratyakṣaṃ cātra noktaṃ tasyātmānaṃ prati prāyo'yogyatvāt //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 17.0 tantrayuktibhir iti vakṣyamāṇatantrayuktibhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 1.0 yuktyeti yathā kaṭutvādyadhikaṃ na bhavati tathā maricādiyogaḥ kartavyaḥ //