Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Kumārasaṃbhava
Viṣṇupurāṇa
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 40.1 dundubhīn āghnanty āmūr ajeti //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
Mahābhārata
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
Kumārasaṃbhava
KumSaṃ, 2, 5.1 yad amogham apām antar uptaṃ bījam aja tvayā /
Viṣṇupurāṇa
ViPur, 5, 9, 29.2 kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi //
ViPur, 5, 18, 53.2 tadbrahma paramaṃ nityamavikāri bhavānaja //
ViPur, 5, 18, 55.1 sarvārthāstvamaja vikalpanābhiretaddevādyaṃ jagadakhilaṃ tvameva viśvam /
ViPur, 5, 18, 57.1 viśvaṃ bhavānsṛjati sūryagabhastirūpo viśvaṃ ca te guṇamayo 'yamaja prapañcaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 29.2 aviklavaste parikarmaṇi sthito mā me samunnaddhamado 'ja māninaḥ //
BhāgPur, 3, 5, 48.1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 17, 34.2 saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ //