Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 8.1 vṛṣā yūtheva vaṃsagaḥ kṛṣṭīr iyarty ojasā /
ṚV, 1, 10, 2.2 tad indro arthaṃ cetati yūthena vṛṣṇir ejati //
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 81, 7.1 made made hi no dadir yūthā gavām ṛjukratuḥ /
ṚV, 1, 164, 17.2 sā kadrīcī kaṃ svid ardham parāgāt kva svit sūte nahi yūthe antaḥ //
ṚV, 3, 55, 17.1 yad anyāsu vṛṣabho roravīti so anyasmin yūthe ni dadhāti retaḥ /
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 5, 2, 4.1 kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam /
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu /
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 29, 5.2 ā tā sūriḥ pṛṇati tūtujāno yūthevāpsu samījamāna ūtī //
ṚV, 6, 49, 12.1 pra vīrāya pra tavase turāyājā yūtheva paśurakṣir astam /
ṚV, 7, 60, 3.2 dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe //
ṚV, 8, 4, 20.2 ṣaṣṭiṃ sahasrānu nirmajām aje nir yūthāni gavām ṛṣiḥ //
ṚV, 8, 25, 7.1 adhi yā bṛhato divo 'bhi yūtheva paśyataḥ /
ṚV, 8, 46, 30.1 gāvo na yūtham upa yanti vadhraya upa mā yanti vadhrayaḥ //
ṚV, 8, 61, 8.1 tvam purū sahasrāṇi śatāni ca yūthā dānāya maṃhase /
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 76, 5.1 vṛṣeva yūthā pari kośam arṣasy apām upasthe vṛṣabhaḥ kanikradat /
ṚV, 9, 77, 5.2 asāvi mitro vṛjaneṣu yajñiyo 'tyo na yūthe vṛṣayuḥ kanikradat //
ṚV, 9, 96, 20.2 vṛṣeva yūthā pari kośam arṣan kanikradac camvor ā viveśa //
ṚV, 9, 110, 9.2 yūthe na niṣṭhā vṛṣabho vi tiṣṭhase //
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 86, 15.1 vṛṣabho na tigmaśṛṅgo 'ntar yūtheṣu roruvat /