Occurrences

Pāraskaragṛhyasūtra
Ṛgveda
Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
Ṛgveda
ṚV, 1, 88, 5.1 etat tyan na yojanam aceti sasvar ha yan maruto gotamo vaḥ /
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
Arthaśāstra
ArthaŚ, 10, 2, 12.1 yojanam adhamā adhyardhaṃ madhyamā dviyojanam uttamā sambhāvyā vā gatiḥ //
ArthaŚ, 10, 2, 12.1 yojanam adhamā adhyardhaṃ madhyamā dviyojanam uttamā sambhāvyā vā gatiḥ //
Lalitavistara
LalVis, 12, 60.15 catvāraḥ krośā yojanam /
Mahābhārata
MBh, 4, 9, 10.2 na me 'styaviditaṃ kiṃcit samantād daśayojanam //
MBh, 5, 8, 2.1 tasya senāniveśo 'bhūd adhyardham iva yojanam /
MBh, 12, 59, 66.2 āhārayojanaṃ caiva nityam āstikyam eva ca //
MBh, 13, 141, 24.1 tasya dantasahasraṃ tu babhūva śatayojanam /
Rāmāyaṇa
Rām, Ki, 40, 35.1 tatra yojanavistāram ucchritaṃ daśayojanam /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 2, 7, 22.2 na ciraṃ tasya caivānte prakṛter eva yojanam //
KāSū, 3, 2, 16.8 ityālāpayojanam //
KāSū, 3, 3, 3.16 tathā kathāyojanam /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 6, 2, 4.6 tadvākyasya cottareṇa yojanam /
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
Kūrmapurāṇa
KūPur, 2, 34, 35.1 samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
KūPur, 2, 39, 66.1 yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
Liṅgapurāṇa
LiPur, 1, 45, 14.2 sahasrayojanaṃ vyoma daśasāhasrameva ca //
Matsyapurāṇa
MPur, 129, 31.1 kāryasteṣāṃ ca viṣkambhaścaikaikaśatayojanam /
MPur, 130, 10.1 tārakasya puraṃ tatra śatayojanamantaram /
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
Suśrutasaṃhitā
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Su, Utt., 65, 4.1 atrāsāṃ tantrayuktīnāṃ kiṃ prayojanam ucyate vākyayojanamarthayojanaṃ ca //
Trikāṇḍaśeṣa
TriKŚ, 2, 17.2 syācchoṇitapuraṃ cātha yojanaṃ mārgadhenukam //
TriKŚ, 2, 24.1 krośastābhyāṃ tu gavyūtistaddvayaṃ yojanaṃ matam /
Rasamañjarī
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
Rasaprakāśasudhākara
RPSudh, 1, 16.1 paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /
Rasendracintāmaṇi
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 102.2 yojanaṃ syāditi hy eṣa deśasyokto mitikramaḥ //
Skandapurāṇa
SkPur, 9, 25.3 samantādyojanaṃ kṣetraṃ pavitraṃ tanna saṃśayaḥ //
SkPur, 22, 12.1 samantādyojanaṃ kṣetraṃ divyaṃ devagaṇairvṛtam /
Tantrāloka
TĀ, 1, 294.1 parimāṇaṃ purāṇāṃ ca saṃgrahastattvayojanam /
TĀ, 1, 310.1 sūtrakᄆptistattvaśuddhiḥ pāśadāho 'tha yojanam /
TĀ, 3, 159.1 sajātīyakaśaktīnāmicchādyānāṃ ca yojanam /
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
Ānandakanda
ĀK, 1, 12, 96.1 kadalīkānanaṃ tatra dṛśyate pañcayojanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 32.0 dṛṣṭaṃ cāvṛtya padasya yojanaṃ yathā apāmārgataṇḍulīye gaurave śirasaḥ śūle pīnase ityādau śirasa iti padaṃ gaurave ityanena yujyate āvṛtya śūle ityanena ca //
ĀVDīp zu Ca, Sū., 26, 11, 4.0 bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam //
Mugdhāvabodhinī
MuA zu RHT, 4, 16.2, 3.0 samabhāgatālakayojanaṃ ghanasatvamākṣikasatvayogadrāvaṇāddhamitādatyarthaṃ tatsatvaṃ rakhe pārade bandhakāri bhavati paramamutkṛṣṭaṃ bandhanapradaṃ bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 134.1 samantādyojanaṃ tīrthaṃ puṇyaṃ hy amarakaṇṭakam /
SkPur (Rkh), Revākhaṇḍa, 227, 57.1 dhanuḥsahasre dve krośaś catuḥkrośaṃ ca yojanam /