Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1570
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ // (1) Par.?
sarvakāryadravyāṇāṃ pāñcabhautikatve 'pi pṛthivyādyutkarṣeṇa pārthivatvādi jñeyam // (2) Par.?
saṃghātaḥ kāṭhinyaṃ sthairyam avicālyam // (3) Par.?
bandhanaṃ parasparayojanaṃ prahlādaḥ śarīrendriyatarpaṇam // (4) Par.?
sūkṣmaṃ sūkṣmasroto'nusāri // (5) Par.?
prabhā varṇaprakāśinī dīptiḥ yaduktaṃ varṇamākrāmati chāyā prabhā varṇaprakāśikā ityādi // (6) Par.?
vicaraṇaṃ vicāro gatir ityarthaḥ // (7) Par.?
sauṣiryaṃ randhrabahulatā // (8) Par.?
atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate // (9) Par.?
Duration=0.080113887786865 secs.