Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Śvetāśvataropaniṣad
Viṣṇupurāṇa
Tantrāloka
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 1, 23.2 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr āpṛṇasva ghṛtena svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 15.2 sapta ṛtvijaḥ saptadhā tvā yajanti sapta hotrā ṛtuthā nu vidvānt sapta yonīr āpṛṇasva ghṛtena svāhā //
Taittirīyasaṃhitā
TS, 1, 5, 3, 9.1 sapta hotrāḥ saptadhā tvā yajanti sapta yonīr ā pṛṇasvā ghṛtena //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 5.1 teṣāṃ yathāsthāne kriyāyāṃ yonīḥ śaṃset //
Ṛgveda
ṚV, 2, 20, 7.1 sa vṛtrahendraḥ kṛṣṇayonīḥ purandaro dāsīr airayad vi /
Mahābhārata
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
MBh, 14, 53, 15.3 tāstā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā //
MBh, 14, 53, 18.2 yakṣarākṣasayonīśca yathāvad vicarāmyaham //
Śvetāśvataropaniṣad
ŚvetU, 5, 2.1 yo yoniṃ yonim adhitiṣṭhaty eko viśvāni rūpāṇi yonīś ca sarvāḥ /
Viṣṇupurāṇa
ViPur, 3, 18, 86.2 yathāsau śvaśṛgālādyā yonīrjagrāha pārthivaḥ //
Tantrāloka
TĀ, 8, 264.1 yonīratītya gauṇe skandhe syuryogadātāraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 109.2 sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ //