Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 2, 1, 43.2 jajñe yugaṃdharasyāpi putro yaugandharāyaṇaḥ //
KSS, 2, 2, 213.2 vasantakarumaṇvantau tathā yaugandharāyaṇam //
KSS, 2, 3, 2.1 yaugandharāyaṇādyeṣu bharaṃ vinyasya mantriṣu /
KSS, 2, 3, 20.2 yaugandharāyaṇasyedamekānte mantriṇo 'bravīt //
KSS, 2, 3, 22.1 ityukto vatsarājena tadā yaugandharāyaṇaḥ /
KSS, 2, 3, 29.1 tacchrutvā tam uvācāgryo mantrī yaugandharāyaṇaḥ /
KSS, 2, 4, 38.2 rumaṇvadādīn āha sma dhīro yaugandharāyaṇaḥ //
KSS, 2, 4, 43.2 yaugandharāyaṇaḥ prāyāt kauśāmbyāḥ savasantakaḥ //
KSS, 2, 4, 47.1 gatvā vasantakasakhastato yaugandharāyaṇaḥ /
KSS, 2, 4, 50.1 tenopadiṣṭayā yuktyā tato yaugandharāyaṇaḥ /
KSS, 2, 4, 53.2 viveśojjayinīṃ tāṃ sa tādṛgyaugandharāyaṇaḥ //
KSS, 2, 4, 57.2 unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ //
KSS, 2, 4, 59.2 adarśanaṃ yuktibalād vyadhād yaugandharāyaṇaḥ //
KSS, 2, 4, 63.2 yaugandharāyaṇas tasmai yogān nigaḍabhañjanān //
KSS, 2, 4, 67.1 ityuktvā niryayau śīghraṃ tato yaugandharāyaṇaḥ /
KSS, 2, 5, 2.1 tato vatseśanikaṭaṃ punar yaugandharāyaṇaḥ /
KSS, 2, 5, 11.2 mārgarakṣārthamityuktvā yayau yaugandharāyaṇaḥ //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 20.2 yaugandharāyaṇātprāptairyogaiḥ sraṃsitabandhanaḥ //
KSS, 2, 5, 41.2 yaugandharāyaṇasakho vasantakapuraḥsaraḥ //
KSS, 2, 5, 44.2 yaugandharāyaṇena prāgdūtaṃ saṃpreṣya bodhitaḥ //
KSS, 2, 5, 47.2 yaugandharāyaṇasuhṛtsa cāgatyābravīdidam //
KSS, 2, 6, 34.2 yaugandharāyaṇastena rumaṇvāṃśca nyayujyata //
KSS, 2, 6, 35.1 tato 'bravīdrumaṇvantamevaṃ yaugandharāyaṇaḥ /
KSS, 2, 6, 58.1 ityuktvā sarumaṇvatkaḥ so 'tha yaugandharāyaṇaḥ /
KSS, 3, 1, 4.1 yaugandharāyaṇaścāsya mahāmantrī divāniśam /
KSS, 3, 1, 5.2 nijagāda rumaṇvantaṃ mantrī yaugandharāyaṇaḥ //
KSS, 3, 1, 28.1 śrutveti mantrivṛṣabhādvaco yaugandharāyaṇāt /
KSS, 3, 1, 55.2 evaṃ rumaṇvatoktaḥ sannāha yaugandharāyaṇaḥ //
KSS, 3, 1, 61.1 ity uktavantaṃ dhīrāṇāṃ dhuryaṃ yaugandharāyaṇam /
KSS, 3, 1, 81.1 etadrumaṇvataḥ śrutvā punaryaugandharāyaṇaḥ /
KSS, 3, 1, 95.2 jagāda dhairyajaladhir dhīmān yaugandharāyaṇaḥ //
KSS, 3, 1, 104.1 ityetanniścitamateḥ śrutvā yaugandharāyaṇāt /
KSS, 3, 1, 106.1 evamastviti vakti sma tato yaugandharāyaṇaḥ /
KSS, 3, 1, 109.1 āgataṃ tadahaścainaṃ svairaṃ yaugandharāyaṇaḥ /
KSS, 3, 1, 114.2 uvācālocitāśeṣakāryo yaugandharāyaṇaḥ //
KSS, 3, 1, 118.1 evametadviniścitya tato yaugandharāyaṇaḥ /
KSS, 3, 1, 122.2 yaugandharāyaṇādyāste prāviśanrājamandiram //
KSS, 3, 1, 131.1 tataścovāca vatseśaṃ sthite yaugandharāyaṇe /
KSS, 3, 1, 149.1 sarve ca tasya vacasā munipuṃgavasya yaugandharāyaṇamukhāḥ sacivāstataste /
KSS, 3, 2, 1.2 yaugandharāyaṇādyās te ninyur lāvāṇakaṃ prati //
KSS, 3, 2, 4.1 yaugandharāyaṇopāntaṃ sadbuddhirvisasarja ca /
KSS, 3, 2, 7.1 yaugandharāyaṇo dhīmānsarumaṇvadvasantakaḥ /
KSS, 3, 2, 10.1 tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 16.1 yaugandharāyaṇaḥ so 'tha saha vāsavadattayā /
KSS, 3, 2, 19.1 sā rakṣiṇo niṣidhyaiva tato yaugandharāyaṇam /
KSS, 3, 2, 54.1 yaugandharāyaṇādīnāṃ na caiṣāmatiduḥkhitā /
KSS, 3, 2, 60.2 yaugandharāyaṇāyāpi saṃdideśa yathepsitam //
KSS, 3, 2, 61.1 yaugandharāyaṇoktyā ca vatseśo 'ṅgīcakāra tat /
KSS, 3, 2, 62.1 tato lagnaṃ viniścitya tūrṇaṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 84.1 sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 87.2 devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ //
KSS, 3, 2, 96.1 tatkṣaṇe sthitasaṃvicca tatra yaugandharāyaṇaḥ /
KSS, 3, 2, 108.2 yaugandharāyaṇo 'pyāsīdbāṣpadhautamukho yathā //
KSS, 3, 2, 113.2 ityuvācātha vatseśaṃ dhīro yaugandharāyaṇaḥ //
KSS, 3, 2, 117.1 tataḥ sa kṛtināṃ dhuryo dhīmānyaugandharāyaṇaḥ /
KSS, 3, 2, 119.2 dhanyastvaṃ nṛpate yasya mantrī yaugandharāyaṇaḥ //
KSS, 3, 2, 122.1 gopālakasahito 'pi ca rājā yaugandharāyaṇācaritam /
KSS, 3, 3, 2.2 yaugandharāyaṇaṃ tāśca cakre visrambhiṇīḥ kathāḥ //
KSS, 3, 3, 32.2 athāpyāyayituṃ bhūpamāha yaugandharāyaṇaḥ //
KSS, 3, 3, 154.1 anyedyuratha vatseśaṃ mantrī yaugandharāyaṇaḥ /
KSS, 3, 3, 159.1 evaṃ vadati nirvyūḍhakārye yaugandharāyaṇe /
KSS, 3, 3, 167.2 yaugandharāyaṇo yatte mantrī kimadhikoktibhiḥ //
KSS, 3, 4, 38.2 yaugandharāyaṇo dhīmānrājānaṃ vijane 'bravīt //
KSS, 3, 4, 51.1 utsavena ca nīte 'smindine yaugandharāyaṇaḥ /
KSS, 3, 4, 56.1 tataḥ prītastamāha sma nṛpaṃ yaugandharāyaṇaḥ /
KSS, 3, 4, 58.1 etacchrutvā jagādainaṃ punaryaugandharāyaṇaḥ /
KSS, 3, 4, 65.1 ityuktvā virate tatra tasminyaugandharāyaṇe /
KSS, 3, 5, 1.1 tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ /
KSS, 3, 5, 12.2 yaugandharāyaṇo 'nyedyur iti rājānam abravīt //
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 5, 74.2 yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm //
KSS, 3, 5, 83.2 yaugandharāyaṇāyāśu svasahāyamukhais tadā //
KSS, 3, 5, 84.1 yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi /
KSS, 3, 6, 1.2 rahasy uvāca vatseśo rājā yaugandharāyaṇam //
KSS, 3, 6, 4.1 iti vatseśvareṇokta āha yaugandharāyaṇaḥ /
KSS, 3, 6, 218.2 yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata //
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
KSS, 4, 1, 3.1 vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
KSS, 4, 2, 12.1 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
KSS, 4, 2, 15.1 tatastayārthito devyā tatra yaugandharāyaṇaḥ /
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 22.2 iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ //
KSS, 4, 3, 55.2 yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ //
KSS, 4, 3, 72.1 nandatsvapi ca yaugandharāyaṇādiṣu mantriṣu /
KSS, 4, 3, 90.1 yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃśca /
KSS, 5, 1, 3.2 yaugandharāyaṇo mantrī vijanasthitam abravīt //