Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 10, 3.2 kravyādo vātaraṃhasa ā sajantv amitrān vajreṇa triṣandhinā //
Ṛgveda
ṚV, 1, 181, 2.1 ā vām aśvāsaḥ śucayaḥ payaspā vātaraṃhaso divyāso atyāḥ /
ṚV, 8, 34, 17.1 ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ /
Mahābhārata
MBh, 3, 167, 7.2 rathamārgād bahūṃstatra vicerur vātaraṃhasaḥ /
MBh, 4, 36, 3.2 te hayā narasiṃhena coditā vātaraṃhasaḥ /
MBh, 5, 135, 29.2 hayā jagmur mahāvegā manomārutaraṃhasaḥ //
MBh, 5, 166, 31.2 gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ //
MBh, 5, 179, 16.2 avahanmāṃ bhṛśaṃ rājanmanomārutaraṃhasaḥ //
MBh, 6, 68, 27.2 tena tenaiva dhāvanti manomārutaraṃhasaḥ //
MBh, 6, 86, 4.2 ye cāpare tittirajā javanā vātaraṃhasaḥ //
MBh, 7, 7, 10.1 tasya śoṇitadigdhāṅgāḥ śoṇāste vātaraṃhasaḥ /
MBh, 7, 22, 4.2 bhīmavegā naravyāghram avahan vātaraṃhasaḥ //
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 72, 22.1 te hayāḥ sādhvaśobhanta vimiśrā vātaraṃhasaḥ /
MBh, 7, 73, 11.2 droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ //
MBh, 7, 75, 32.2 tūrṇāt tūrṇataraṃ hyaśvāste 'vahan vātaraṃhasaḥ //
MBh, 7, 87, 65.1 tataste vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ /
MBh, 7, 95, 31.2 prāpayan yavanāñ śīghraṃ manaḥpavanaraṃhasaḥ //
MBh, 7, 102, 65.2 viśokenābhisaṃyattā manomārutaraṃhasaḥ //
MBh, 7, 107, 27.1 te hayā bahvaśobhanta miśritā vātaraṃhasaḥ /
MBh, 7, 137, 4.1 te 'vahan yuyudhānaṃ tu manomārutaraṃhasaḥ /
MBh, 7, 164, 130.1 te miśrā bahvaśobhanta javanā vātaraṃhasaḥ /
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 24, 109.2 śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ //
MBh, 9, 22, 10.1 te rathā rathibhir yuktā manomārutaraṃhasaḥ /
MBh, 10, 11, 29.1 te hayāḥ puruṣavyāghra coditā vātaraṃhasaḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 36.2 āsedur oṣadhiprasthaṃ manasā samaraṃhasaḥ //
Matsyapurāṇa
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 127, 11.1 tataḥ ketumatastvaśvā aṣṭau te vātaraṃhasaḥ /
Viṣṇupurāṇa
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
Bhāratamañjarī
BhāMañj, 1, 1344.1 vipulāḥ prāṃśavo yasminhayāḥ pavanaraṃhasaḥ /
BhāMañj, 7, 335.1 te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
Garuḍapurāṇa
GarPur, 1, 58, 30.2 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ //