Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 17, 4.2 striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ //
Rām, Ay, 27, 26.2 vāsaṃ na rocaye 'raṇye śaktimān api rakṣaṇe //
Rām, Ay, 41, 7.2 anveṣṭavyā hi vaidehyā rakṣaṇārthe sahāyatā //
Rām, Ay, 62, 15.1 bhartuḥ priyārthaṃ kularakṣaṇārthaṃ bhartuś ca vaṃśasya parigrahārtham /
Rām, Ār, 8, 7.2 ṛṣīṇāṃ rakṣaṇārthāya vadhaḥ saṃyati rakṣasām //
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate /
Rām, Su, 48, 13.2 rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe //
Rām, Yu, 57, 16.2 rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge //
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //