Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 1, 83, 2.1 nainaṃ rakṣāṃsi na piśācāḥ sahante devānām ojaḥ prathamajaṃ hy etat /
AVP, 1, 86, 2.2 nudethāṃ kaṇvā nir ito arātim ārād rakṣāṃsi tapataṃ vy asmat //
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 8, 2.1 indro rakṣohā //
AVP, 4, 8, 3.1 somo rakṣohā //
AVP, 4, 8, 4.1 varuṇo rakṣohā //
AVP, 4, 8, 5.1 vāyū rakṣohā //
AVP, 4, 8, 6.1 tvaṣṭā rakṣohā //
AVP, 4, 8, 7.1 dhātā rakṣohā //
AVP, 4, 8, 8.1 savitā rakṣohā //
AVP, 4, 8, 9.1 sūryo rakṣohā //
AVP, 4, 8, 10.1 candramā rakṣohā //
AVP, 4, 8, 11.1 bṛhaspatī rakṣohā //
AVP, 4, 8, 12.1 prajāpatī rakṣohā //
AVP, 4, 8, 13.1 parameṣṭhī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 18, 3.1 aśuddhān naḥ pari pāhi rakṣobhya uta jaṅgiḍa /
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 4, 25, 3.2 śaṅkhena hatvā rakṣāṃsy atriṇo vi ṣahāmahe //
AVP, 4, 33, 4.2 rakṣohaṇaṃ yajñavṛdhaṃ ghṛtāhutaṃ sa no muñcatv aṃhasaḥ //
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 13, 6.2 rakṣāṃsi sarvā tīrtvāthā roha divaṃ tvam //
AVP, 5, 14, 6.1 apa rakṣāṃsi tejasā devebhyo havyam arca tam /
AVP, 5, 17, 1.2 muñcantu tasmāt tvā devā unmattaṃ rakṣasas pari //
AVP, 5, 17, 2.1 muniṃ bhavantaṃ pari yāni vāvṛtū rakṣāṃsy agna ululā karikratu /
AVP, 5, 17, 3.2 evā te śakro abhayaṃ kṛṇotu mucyasvainaso vi nayāmi rakṣaḥ //
AVP, 5, 17, 5.2 muniṃ hi viśvā bhūtāni munim indro adīdharat parā rakṣaḥ suvāmi te //
AVP, 5, 23, 7.1 duḥsvapnyaṃ durjīvitaṃ rakṣo abhvam arāyyaḥ /
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
AVP, 10, 1, 12.2 sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvahā //
AVP, 12, 1, 1.2 vedir barhiḥ samidhaḥ śośucānā apa rakṣāṃsy amuyā dhamantu //
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVP, 12, 7, 2.2 ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya //