Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kāmasūtra
Viṣṇupurāṇa
Kathāsaritsāgara
Śyainikaśāstra

Arthaśāstra
ArthaŚ, 1, 16, 35.2 pratidūtāpasarpābhyāṃ dṛśyādṛśyaiśca rakṣibhiḥ //
Mahābhārata
MBh, 1, 101, 4.3 anusāryamāṇā bahubhī rakṣibhir bharatarṣabha /
MBh, 2, 42, 9.1 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam /
MBh, 2, 43, 35.2 rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā //
MBh, 7, 89, 26.2 ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ //
MBh, 10, 8, 2.1 kaccinna vāritau kṣudrai rakṣibhir nopalakṣitau /
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 12, 49, 63.2 arakṣyamāṇā vidhivat kṣatriyair dharmarakṣibhiḥ //
MBh, 13, 153, 14.2 rakṣibhiśca mahātmānaṃ rakṣyamāṇaṃ samantataḥ //
Rāmāyaṇa
Rām, Su, 61, 5.1 ebhiḥ pradharṣitāścaiva vāritā vanarakṣibhiḥ /
Rām, Su, 62, 6.2 ajñānād rakṣibhiḥ krodhād bhavantaḥ pratiṣedhitāḥ //
Agnipurāṇa
AgniPur, 12, 46.1 bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ /
Daśakumāracarita
DKCar, 2, 1, 39.1 ninye cāsāvahanyanyasminnunmiṣaty evoṣāroge rājaputro rājāṅgaṇaṃ rakṣibhiḥ //
Kāmasūtra
KāSū, 5, 6, 9.1 bahiśca rakṣibhir anyad eva kāraṇam apadiśya saṃsṛjyeta /
KāSū, 5, 6, 16.2 kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām /
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
Viṣṇupurāṇa
ViPur, 5, 20, 14.1 āyogavaṃ dhanūratnaṃ tābhyāṃ pṛṣṭaistu rakṣibhiḥ /
ViPur, 5, 20, 16.1 anuyuktau tatastau tu bhagne dhanuṣi rakṣibhiḥ /
Kathāsaritsāgara
KSS, 1, 3, 69.2 saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā //
KSS, 1, 5, 66.2 sā rājñī rakṣibhirlabdhā puṃsā strīrūpiṇā saha //
KSS, 2, 2, 169.2 sa caura ityavaṣṭabhya ninye nagararakṣibhiḥ //
KSS, 3, 1, 12.1 tataḥ sametya sacivaiḥ svakāryabhraṃśarakṣibhiḥ /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 4, 3, 82.2 satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 19.2 athavodyānasadvedyāṃ rakṣitāyāṃ surakṣibhiḥ //