Occurrences

Ṛgveda
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Ṛgveda
ṚV, 6, 26, 6.2 tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan //
ṚV, 10, 105, 2.2 ubhā rajī na keśinā patir dan //
Mahābhārata
MBh, 1, 70, 23.1 nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam /
Harivaṃśa
HV, 21, 11.3 dambho rajir anenāś ca triṣu lokeṣu viśrutāḥ //
HV, 21, 12.1 rajiḥ putraśatānīha janayāmāsa pañca vai /
HV, 21, 15.2 yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 17.1 te devā dānavāḥ prītā devenoktā rajer jaye /
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
HV, 21, 20.1 rajir uvāca /
HV, 21, 23.2 nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ //
HV, 21, 24.1 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ /
HV, 21, 24.2 rajiputro 'ham ity uktvā punar evābravīd vacaḥ //
HV, 21, 27.2 dāyādyam indrād ājahrur ācārāt tanayā rajeḥ //
HV, 21, 31.2 hataujā durbalo mūḍho rajiputraiḥ kṛto vibho //
HV, 21, 36.2 hatvā rajisutān sarvān kāmakrodhaparāyaṇān //
Matsyapurāṇa
MPur, 24, 35.1 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ /
MPur, 24, 35.2 rajeḥ putraśataṃ jajñe rājeyamiti viśrutam //
MPur, 24, 36.1 rajirārādhayāmāsa nārāyaṇamakalmaṣam /
MPur, 24, 39.1 anayorvijayī kaḥ syādrajiryatreti so 'bravīt /
MPur, 24, 42.2 dattvendrāya tadā rājyaṃ jagāma tapase rajiḥ //
MPur, 24, 43.1 rajiputraistadācchinnaṃ balādindrasya vaibhavam /
MPur, 24, 44.1 rājyabhraṣṭastadā śakro rajiputrairnipīḍitaḥ /
MPur, 24, 44.2 prāha vācaspatiṃ dīnaḥ pīḍito'smi rajeḥ sutaiḥ //
MPur, 24, 47.1 gatvātha mohayāmāsa rajiputrānbṛhaspatiḥ /
Viṣṇupurāṇa
ViPur, 4, 8, 3.1 nahuṣakṣatravṛddharambharajisaṃjñās tathaivānenāḥ pañcamaḥ putro 'bhūt //
ViPur, 4, 8, 21.1 rajes tu saṃtatiḥ śrūyatām //
ViPur, 4, 9, 1.2 rajes tu pañca putraśatānyatulabalaparākramasārāṇyāsan //
ViPur, 4, 9, 5.1 yeṣām arthe rajir ātmāttāyudho yotsyati tatpakṣo jeteti //
ViPur, 4, 9, 6.1 atha daityair upetya rajir ātmasāhāyyadānāyābhyarthitaḥ prāha //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 9, 10.1 atha jitāripakṣaś ca devendro rajicaraṇayugalam ātmanaḥ śirasā nipīḍyāha //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
Garuḍapurāṇa
GarPur, 1, 139, 8.2 āyuṣo nahuṣastasmādanenā rajirambhakau //
GarPur, 1, 139, 15.2 pañcaputraśatānyāsanrajeḥ śakreṇa saṃhṛtāḥ //