Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 23, 45.1 rudrahetustriruddhātāstriguṇā raktavarṇakam /
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
GarPur, 1, 35, 10.1 śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham /
GarPur, 1, 36, 11.1 raktā bhavati gāyattrī sāvitrī śuklavarṇikā /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 6.2 tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam /
GarPur, 1, 39, 12.1 raktamaṅgārakaṃ caiva āgneye pūjayeddhara /
GarPur, 1, 39, 19.1 tilataṇḍulasaṃyuktaṃ raktacandanacarcitam /
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 48, 16.1 uttare raktavarṇā tu śukleśī ca patākikā /
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 64, 2.1 yā ca kāñcanavarṇābhā raktahastasaroruhā /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 65, 23.2 dhanino vipulaiḥ pārśvairniḥsvā raktaiśca nimnagaiḥ //
GarPur, 1, 65, 55.2 tīkṣṇā dantāḥ samāḥ śreṣṭhā jihvā raktā samā śubhā //
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 65, 60.2 raktālpaparuṣaśmaśrukarṇāḥ syuḥ pāpamṛtyavaḥ //
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 89.2 pṛṣṭhaṃ catvāri raktāni karatālvadharā nakhāḥ //
GarPur, 1, 70, 10.1 kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ /
GarPur, 1, 70, 12.2 ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti //
GarPur, 1, 84, 39.2 dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 100, 6.1 carmaṇyānuḍuhe rakte sthāpyaṃ bhadrāsane tathā /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 147, 14.1 sāśruṇī kaluṣe rakte bhugne lulitapakṣmaṇī /
GarPur, 1, 147, 16.2 koṣṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 154, 14.1 raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ /
GarPur, 1, 155, 21.2 pittena krodhano raktapītābhaḥ kalahapriyaḥ //
GarPur, 1, 155, 26.1 pittena raktaṃ pītaṃ vā nabhaḥ paśyanviśettamaḥ /
GarPur, 1, 155, 27.1 bhinnavat pītanīlābho raktanīlākulekṣaṇaḥ /
GarPur, 1, 156, 35.1 pittottarā nīlamukhā raktapītāsitaprabhāḥ /
GarPur, 1, 156, 37.1 soṣmāṇo dravanīloṣṇapītaraktāmavarcasaḥ /
GarPur, 1, 158, 5.2 raktaṃ vā kaphajo bastimeḍhragauravaśothavān //
GarPur, 1, 158, 14.1 bhallātakāsthisaṃsthānā raktā pītā sitāśmarī /
GarPur, 1, 158, 36.2 mūtraṃ vartayate pūrvaṃ saraktaṃ raktameva vā //
GarPur, 1, 158, 39.1 kṛcchrānmūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet /
GarPur, 1, 159, 30.1 raktā sitā sphoṭacitā dāruṇā tvalajī bhavet /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 160, 21.2 nārīṇāṃ sūkṣmaraktatvāt kanyāyāṃ tu na jāyate //
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 164, 18.2 paruṣaṃ tatra raktāntam antaḥ śyāmaṃ samunnatam //
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /