Occurrences

Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Carakasaṃhitā
Ca, Cik., 23, 128.2 pītābhaḥ pītaraktaśca sarvapittavikārakṛt //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Mahābhārata
MBh, 1, 68, 13.94 pāṇipādatale rakto raktāsyo dundubhisvanaḥ /
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 3, 189, 21.2 dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ /
MBh, 3, 298, 9.1 diṣṭyā pañcasu rakto 'si diṣṭyā te ṣaṭpadī jitā /
MBh, 8, 66, 36.2 babhau girir gairikadhāturaktaḥ kṣaran prapātair iva raktam ambhaḥ //
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
AKośa, 1, 174.1 avyaktarāgastvaruṇaḥ śvetaraktastu pāṭalaḥ /
AKośa, 2, 80.2 rakto 'sau madhuśigruḥ syādariṣṭaḥ phenilaḥ samau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 1.1 rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ /
AHS, Sū., 6, 5.1 śūkajeṣu varas tatra raktas tṛṣṇātridoṣahā /
AHS, Nidānasthāna, 13, 52.2 śāntāṅgārāsito nīlo rakto vāśu ca cīyate //
AHS, Utt., 25, 10.1 pravālarakto raktena saraktaṃ pūyam udgiret /
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 58.2 vandyeta labdhavijayo rakto bālo niṣevyate //
Kāmasūtra
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kūrmapurāṇa
KūPur, 2, 2, 28.1 yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
Liṅgapurāṇa
LiPur, 1, 7, 25.2 śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ //
Nāṭyaśāstra
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
Suśrutasaṃhitā
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 25, 7.1 rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ /
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Ka., 8, 61.2 raktaḥ pītaḥ kāpilenodareṇa sarve dhūmrāḥ parvabhiśca tribhiḥ syuḥ //
Su, Ka., 8, 63.2 śvetaścitraḥ śyāmalo lohitābho raktaḥ śveto raktanīlodarau ca //
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.1 pīto 'rakto nīlapīto 'parastu rakto nīlo nīlaśuklastathā ca /
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Ka., 8, 126.1 daṃśaḥ kākāṇḍikādaṣṭe pāṇḍurakto 'tivedanaḥ /
Su, Ka., 8, 127.1 rakto mālāguṇādaṃśo dhūmagandho 'tivedanaḥ /
Su, Utt., 7, 27.2 kaphāt sitaḥ śoṇitajastu raktaḥ samastadoṣo 'tha vicitrarūpaḥ //
Garuḍapurāṇa
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 101, 4.1 raktaḥ śuklastathā raktaḥ pītaḥ pītaḥ sito'sitaḥ /
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 163, 10.1 śāntāṅgārāsito nīlo rakto vāśu ca cīyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 99.1 anyo rakto vṛttaphalo vaśiraḥ kapipippalī /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 17.1, 2.0 doṣotpādanenātmanaḥ gurusūtraṃ rañjitā rakta jīvanamātraṃ spandanaṃ eva vājīkaraṇyaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 137.1 uruvūko hastikarṇaḥ śuklo raktaśca sa dvidhā /
NighŚeṣa, 1, 157.2 padmake mālakaḥ pīto raktaś carusaruśyavaḥ //
Rasahṛdayatantra
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
Rasamañjarī
RMañj, 3, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
RMañj, 3, 32.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaprakāśasudhākara
RPSudh, 1, 20.2 pītavarṇaḥ svarṇakartā rakto rogavināśakṛt //
RPSudh, 5, 54.1 kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā /
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
RPSudh, 6, 33.1 lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /
Rasaratnasamuccaya
RRS, 1, 69.1 raso rakto vinirmuktaḥ sarvadoṣai rasāyanaḥ /
RRS, 2, 53.1 śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /
RRS, 2, 59.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RRS, 3, 16.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 17.1 kṣatriyo mṛtyujid rakto valīpalitarogahā /
Rasendracintāmaṇi
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 55.1 rājāvartto'lparakto 'runīlimāmiśritaprabhaḥ /
RCūM, 10, 62.1 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /
RCūM, 11, 4.1 raktaśca śukatuṇḍākhyo dhātuvādavidhau varaḥ /
Rasendrasārasaṃgraha
RSS, 1, 117.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
RSS, 1, 117.2 rakto hemakriyāsūktaḥ pītaśvetau rasāyane /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 1.0 uttarasyāṃ diśi yaḥ sthūlo raktaḥ saindhavakhoṭako niṣpadyate //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
Rasārṇava
RArṇ, 6, 127.1 śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /
RArṇ, 6, 128.2 sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /
RArṇ, 7, 43.2 kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //
RArṇ, 12, 133.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
Ratnadīpikā
Ratnadīpikā, 1, 47.2 kṣatriyo mṛtyujidrakto valīpalitarogahā //
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Rājanighaṇṭu
RājNigh, Parp., 123.3 sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ //
RājNigh, Śat., 91.1 anyo rakto hy apāmārgaḥ kṣudrāpāmārgakas tathā /
RājNigh, Śat., 92.1 rakto 'pāmārgakaḥ śītaḥ kaṭukaḥ kaphavātanut /
RājNigh, Śālm., 26.1 sa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ /
RājNigh, Kar., 15.1 raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ /
RājNigh, Kar., 38.2 raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate //
RājNigh, 13, 70.1 śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /
RājNigh, 13, 71.1 śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /
RājNigh, Siṃhādivarga, 38.1 śvetaḥ karkaḥ so 'tha raktastu śoṇo haimaḥ kṛṣṇo nīlavarṇastu nīlaḥ /
Spandakārikā
SpandaKār, 1, 4.1 ahaṃ sukhī ca duḥkhī ca raktaścetyādisaṃvidaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 1.0 ya evāhaṃ sukhī sa eva duḥkhī sukhānuśāyinā rāgeṇa yuktatvād rakto duḥkhānuśāyinā dveṣeṇa sambandhād dviṣṭetyādayaḥ saṃvido jñānāni tā anyatreti avasthātary ātmatattve vartante tatraivāntarmukhe viśrāmyanti sphuṭaṃ svasākṣikaṃ kṛtvā //
Ānandakanda
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 15, 206.1 trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ /
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 177.2 śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.1 kṣatriyo mṛtyujidrakto valīpalitarogahā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.2 caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
Agastīyaratnaparīkṣā
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
Bhāvaprakāśa
BhPr, 6, 8, 109.2 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //
BhPr, 6, 8, 110.1 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 5.2 haricchirīṣaje pattre rakto raktotpale smṛtaḥ //
Rasārṇavakalpa
RAK, 1, 185.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
Yogaratnākara
YRā, Dh., 194.1 raso vipraḥ sito raktaḥ kṣatriyaḥ pīta ūrujaḥ /
YRā, Dh., 291.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
YRā, Dh., 291.2 rakto hemakriyāsūktaḥ pītaścaiva rasāyane /
YRā, Dh., 296.1 carmārastvatiraktaḥ syāt kiṃcit pītaḥ śukāsyakaḥ /
YRā, Dh., 365.2 śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ //
YRā, Dh., 366.1 śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ /