Occurrences

Baudhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 11.1 anyonyam alaṃkṛtya raktāni vāsāṃsi paridhāyāhatena vāsasā veti //
Carakasaṃhitā
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Mahābhārata
MBh, 13, 112, 102.2 hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ //
Manusmṛti
ManuS, 12, 66.2 raktāni hṛtvā vāsāṃsi jāyate jīvajīvakaḥ //
Saundarānanda
SaundĀ, 10, 21.1 raktāni phullāḥ kamalāni yatra pradīpavṛkṣā iva bhānti vṛkṣāḥ /
Bodhicaryāvatāra
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
Liṅgapurāṇa
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
Matsyapurāṇa
MPur, 62, 7.2 dhārayedatha raktāni nārī cedatha saṃyatā //
MPur, 62, 8.1 vidhavā dhāturaktāni kumārī śuklavāsasī /
Suśrutasaṃhitā
Su, Utt., 7, 22.2 tathā raktena raktāni tamāṃsi vividhāni ca //
Viṣṇusmṛti
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
Ānandakanda
ĀK, 2, 1, 221.2 suvarṇādīni lohāni raktāni grasati kṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //