Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2389
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manuruvāca / (1.1) Par.?
saubhāgyārogyaphaladamamutrākṣayyakārakam / (1.2) Par.?
bhuktimuktipradaṃ deva tanme brūhi janārdana // (1.3) Par.?
matsya uvāca / (2.1) Par.?
yadumāyāḥ purā deva uvāca purasūdanaḥ / (2.2) Par.?
kailāsaśikharāsīno devyā pṛṣṭastadā kila // (2.3) Par.?
kathāsu sampravṛttāsu dharmyāsu lalitāsu ca / (3.1) Par.?
tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam // (3.2) Par.?
īśvara uvāca / (4.1) Par.?
śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt / (4.2) Par.?
narāṇāmatha nārīṇāmārādhanamanuttamam // (4.3) Par.?
nabhasye vātha vaiśākhe puṇyamārgaśirasya ca / (5.1) Par.?
śuklapakṣe tṛtīyāyāṃ susnāto gaurasarṣapaiḥ // (5.2) Par.?
gorocanaṃ sagomūtramuṣṇaṃ gośakṛtaṃ tathā / (6.1) Par.?
dadhicandanasammiśraṃ lalāṭe tilakaṃ nyaset / (6.2) Par.?
saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam // (6.3) Par.?
pratipakṣaṃ tṛtīyāsu pumānāpītavāsasī / (7.1) Par.?
dhārayedatha raktāni nārī cedatha saṃyatā // (7.2) Par.?
vidhavā dhāturaktāni kumārī śuklavāsasī / (8.1) Par.?
devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam / (8.2) Par.?
snāpayenmadhunā tadvatpuṣpagandhodakena ca // (8.3) Par.?
pūjayecchuklapuṣpaiśca phalairnānāvidhairapi / (9.1) Par.?
dhānyakājājilavaṇairguḍakṣīraghṛtānvitaiḥ // (9.2) Par.?
śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet / (10.1) Par.?
pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane // (10.2) Par.?
varadāyai namaḥ pādau tathā gulphau namaḥ śriyai / (11.1) Par.?
aśokāyai namo jaṅghe pārvatyai jānunī tathā // (11.2) Par.?
ūrū maṅgalakāriṇyai vāmadevyai tathā kaṭim / (12.1) Par.?
padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ // (12.2) Par.?
karau saubhāgyadāyinyai bāhū haramukhaśriyai / (13.1) Par.?
mukhaṃ darpaṇavāsinyai smaradāyai smitaṃ namaḥ // (13.2) Par.?
gauryai namastathā nāsāmutpalāyai ca locane / (14.1) Par.?
tuṣṭyai lalāṭamalakānkātyāyanyai śirastathā // (14.2) Par.?
namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai / (15.1) Par.?
rambhāyai lalitāyai ca vāsudevyai namo namaḥ // (15.2) Par.?
evaṃ sampūjya vidhivadagrataḥ padmamālikhet / (16.1) Par.?
pattrairdvādaśabhiryuktaṃ kuṅkumena sakarṇikam // (16.2) Par.?
pūrveṇa vinyasedgaurīmaparṇāṃ ca tataḥ param / (17.1) Par.?
bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param // (17.2) Par.?
vinyasetpaścime saumyāṃ sadā madanavāsinīm / (18.1) Par.?
vāyavye pāṭalāmugrāmantareṇa tato'pyumām // (18.2) Par.?
madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm / (19.1) Par.?
rudraṃ ca madhye saṃsthāpya lalitāṃ karṇikopari / (19.2) Par.?
kusumairakṣatairvārbhirnamaskāreṇa vinyaset // (19.3) Par.?
gītamaṅgalanirghoṣānkārayitvā suvāsinīḥ / (20.1) Par.?
pūjayedraktavāsobhī raktamālyānulepanaiḥ / (20.2) Par.?
sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet // (20.3) Par.?
sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ / (21.1) Par.?
tathopadeṣṭāramapi pūjayedyatnato gurum / (21.2) Par.?
na pūjyate gururyatra sarvāstatrāphalāḥ kriyāḥ // (21.3) Par.?
nabhasye pūjayedgaurīm utpalairasitaiḥ sadā / (22.1) Par.?
bandhujīvairāśvayuje kārttike śatapattrakaiḥ // (22.2) Par.?
jātīpuṣpairmārgaśīrṣe pauṣe pītaiḥ kuraṇṭakaiḥ / (23.1) Par.?
kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet / (23.2) Par.?
sinduvāreṇa jātyā vā phālgune'pyarcayedumām // (23.3) Par.?
caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ / (24.1) Par.?
jyeṣṭhe kamalamandārairāṣāḍhe ca navāmbujaiḥ / (24.2) Par.?
kadambairatha mālatyā śrāvaṇe pūjayetsadā // (24.3) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam / (25.1) Par.?
bilvapattrārkapuṣpaṃ ca yavāngośṛṅgavāri ca // (25.2) Par.?
pañcagavyaṃ ca bilvaṃ ca prāśayetkramaśastadā / (26.1) Par.?
etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam // (26.2) Par.?
pratipakṣaṃ ca mithunaṃ tṛtīyāyāṃ varānane / (27.1) Par.?
pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ // (27.2) Par.?
puṃsaḥ pītāmbare dadyāt striyai kausumbhavāsasī / (28.1) Par.?
niṣpāvājājilavaṇam ikṣudaṇḍaguḍānvitam / (28.2) Par.?
tasyai dadyātphalaṃ puṣpaṃ suvarṇotpalasaṃyutam // (28.3) Par.?
yathā na devi deveśastvāṃ parityajya gacchati / (29.1) Par.?
tathā mām uddharāśeṣaduḥkhasaṃsārasāgarāt // (29.2) Par.?
kumudā vimalānantā bhavānī ca sudhā śivā / (30.1) Par.?
lalitā kamalā gaurī satī rambhātha pārvatī // (30.2) Par.?
nabhasyādiṣu māseṣu prīyatāmityudīrayet / (31.1) Par.?
vratānte śayanaṃ dadyātsuvarṇakamalānvitam // (31.2) Par.?
mithunāni caturviṃśad daśa dvo ca samarcayet / (32.1) Par.?
aṣṭau ṣaḍvāpyatha punaścānumāsaṃ samarcayet // (32.2) Par.?
pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ / (33.1) Par.?
uktānantatṛtīyaiṣā sadānantaphalapradā // (33.2) Par.?
sarvapāpaharāṃ devi saubhāgyārogyavardhinīm / (34.1) Par.?
na caināṃ vittaśāṭhyena kadācidapi laṅghayet / (34.2) Par.?
naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ // (34.3) Par.?
garbhiṇī sūtikā naktaṃ kumārī vātha rogiṇī / (35.1) Par.?
yadyaśuddhā tadānyena vārayetprayatā svayam // (35.2) Par.?
imāmanantaphaladāṃ yastṛtīyāṃ samācaret / (36.1) Par.?
kalpakoṭiśataṃ sāgraṃ śivaloke mahīyate // (36.2) Par.?
vittahīno'pi kurute varṣatrayamupoṣaṇaiḥ / (37.1) Par.?
puṣpamantravidhānena so'pi tatphalamāpnuyāt // (37.2) Par.?
nārī vā kurute yā tu kumārī vidhavāthavā / (38.1) Par.?
sāpi tatphalamāpnoti gauryanugrahalālitā // (38.2) Par.?
iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ / (39.1) Par.?
matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ // (39.2) Par.?
Duration=0.16363596916199 secs.