Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Nāḍīparīkṣā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 5, 38.2 bādhiryamāndhyamūkatvaṃ raktapittaṃ śirobhramam //
Ca, Sū., 7, 33.1 śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 24, 12.1 gulmopakuśavīsarparaktapittapramīlakāḥ /
Ca, Sū., 24, 18.1 kuryācchoṇitarogeṣu raktapittaharīṃ kriyām /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Sū., 27, 125.1 tṛṣṇādāhajvaraśvāsaraktapittakṣatakṣayān /
Ca, Sū., 28, 11.2 kuṣṭhavīsarpapiḍakā raktapittamasṛgdaraḥ //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 2, 18.1 raktapittaṃ tu yanmārgau dvāvapi pratipadyate /
Ca, Nid., 2, 19.2 pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate //
Ca, Nid., 2, 23.2 raktapittasya vijñānamidaṃ tasyopadiśyate //
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Ca, Nid., 2, 26.1 yena copahato raktaṃ raktapittena mānavaḥ /
Ca, Nid., 2, 29.1 nidāne raktapittasya vyājahāra punarvasuḥ /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 17.1 tadyathā jvarasaṃtāpād raktapittam udīryate /
Ca, Nid., 8, 17.2 raktapittājjvarastābhyāṃ śoṣaścāpyupajāyate //
Ca, Indr., 5, 10.2 sa raktapittamāsādya tenaivāntāya nīyate //
Ca, Cik., 3, 155.1 ūrdhvage raktapitte ca yavāgūrna hitā jvare /
Ca, Cik., 4, 4.1 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ /
Ca, Cik., 4, 5.3 hetulakṣaṇavicchīghraṃ raktapittamupācaret //
Ca, Cik., 4, 9.2 raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ //
Ca, Cik., 4, 12.1 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham /
Ca, Cik., 4, 15.1 gatirūrdhvamadhaścaiva raktapittasya darśitā /
Ca, Cik., 4, 22.2 raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam //
Ca, Cik., 4, 23.1 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam /
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 4, 28.2 raktapittaṃ prathamataḥ pravṛddhaṃ siddhimicchatā //
Ca, Cik., 4, 30.2 laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet //
Ca, Cik., 4, 34.2 ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati //
Ca, Cik., 4, 39.2 annapānavidhau śākaṃ yaccānyadraktapittanut //
Ca, Cik., 4, 42.1 raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet /
Ca, Cik., 4, 43.2 raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate //
Ca, Cik., 4, 48.1 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ /
Ca, Cik., 4, 53.1 nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam /
Ca, Cik., 4, 54.1 ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut /
Ca, Cik., 4, 55.2 bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ //
Ca, Cik., 4, 58.2 rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ //
Ca, Cik., 4, 60.2 adhovahe raktapitte vamanaṃ paramucyate //
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 4, 65.2 madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ //
Ca, Cik., 4, 66.2 vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet //
Ca, Cik., 4, 69.1 vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā /
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 4, 82.2 yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam //
Ca, Cik., 4, 90.2 sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte //
Ca, Cik., 4, 92.1 tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya /
Ca, Cik., 4, 92.2 sarpirguḍā ye ca hitāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ //
Ca, Cik., 4, 96.1 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt /
Ca, Cik., 4, 111.2 gururuktavānyathāvaccikitsite raktapittasya //
Ca, Cik., 5, 127.2 raktapittajvaraśvāsakāsahṛdroganāśanam //
Ca, Cik., 5, 180.1 rudhire 'tipravṛtte tu raktapittaharīḥ kriyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.1 tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ /
AHS, Sū., 5, 23.1 jīrṇajvaraṃ mūtrakṛcchraṃ raktapittaṃ ca nāśayet /
AHS, Sū., 5, 24.2 ājaṃ śoṣajvaraśvāsaraktapittātisārajit //
AHS, Sū., 5, 36.2 kṣīrodbhavaṃ tu saṃgrāhi raktapittākṣirogajit //
AHS, Sū., 5, 49.1 vṛṣyāḥ kṣīṇakṣatahitā raktapittānilāpahāḥ /
AHS, Sū., 6, 80.1 vṛṣaṃ tu vamikāsaghnaṃ raktapittaharaṃ param /
AHS, Śār., 5, 74.1 raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇam indradhanuṣprabham /
AHS, Nidānasthāna, 3, 14.2 śodhanaṃ pratilomaṃ ca raktapitte bhiṣagjitam //
AHS, Nidānasthāna, 10, 37.2 yo mūtrayen na taṃ mehaṃ raktapittaṃ tu tad viduḥ //
AHS, Cikitsitasthāna, 1, 58.2 ūrdhvagaṃ raktapittaṃ ca pipāsāṃ kāmalām api //
AHS, Cikitsitasthāna, 2, 1.4 raktapittaṃ sukhe kāle sādhayen nirupadravam //
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 2, 7.2 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ //
AHS, Cikitsitasthāna, 2, 24.2 yat kiṃcid raktapittasya nidānaṃ tacca varjayet //
AHS, Cikitsitasthāna, 2, 28.2 raktapittaharāḥ kvāthās trayaḥ samadhuśarkarāḥ //
AHS, Cikitsitasthāna, 2, 32.1 balājale paryuṣitaiḥ kaṣāyo raktapittahā /
AHS, Cikitsitasthāna, 2, 36.1 raktapittaṃ na cecchāmyet tatra vātolbaṇe payaḥ /
AHS, Cikitsitasthāna, 2, 50.2 raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat //
AHS, Cikitsitasthāna, 3, 117.1 kāsahidhmājvaraśvāsaraktapittakṣatakṣayān /
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā /
AHS, Cikitsitasthāna, 14, 62.1 kalpoktaṃ raktapittoktaṃ gulme rūkṣoṣṇaje punaḥ /
AHS, Cikitsitasthāna, 14, 129.1 rudhire 'tipravṛtte tu raktapittaharāḥ kriyāḥ /
AHS, Cikitsitasthāna, 16, 12.2 gulmānāhāmavātāṃśca raktapittaṃ ca tajjayet //
AHS, Cikitsitasthāna, 17, 16.2 pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam /
AHS, Kalpasiddhisthāna, 4, 29.1 sayaṣṭīmadhukaścaiṣa cakṣuṣyo raktapittajit /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
ASaṃ, 1, 22, 12.12 tathānyaḥ pradhāna eva rogo'nyasya heturbhavati yathā jvaro raktapittasya raktapittaṃ vā jvarasya /
Suśrutasaṃhitā
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 38, 40.1 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ /
Su, Sū., 38, 42.1 añjanādirgaṇo hyeṣa raktapittanibarhaṇaḥ /
Su, Sū., 38, 49.2 raktapittaharo dāhamedoghno yonidoṣahṛt //
Su, Sū., 38, 74.1 raktapittaharau hy etau śophatrayavināśanau /
Su, Sū., 44, 23.2 modakāḥ saṃnipātordhvaraktapittajvarāpahāḥ //
Su, Sū., 45, 29.1 ūrdhvage raktapitte ca śītamambhaḥ praśasyate /
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 50.2 raktapittaharaṃ śītaṃ madhuraṃ rasapākayoḥ //
Su, Sū., 45, 93.1 kṣīrotthaṃ punarnavanītamutkṛṣṭasnehamādhuryamatiśītaṃ saukumāryakaraṃ cakṣuṣyaṃ saṃgrāhi raktapittanetrarogaharaṃ prasādanaṃ ca //
Su, Sū., 45, 99.1 madhuraṃ raktapittaghnaṃ guru pāke kaphāvaham /
Su, Sū., 45, 119.2 raktapittakaraṃ tīkṣṇam acakṣuṣyaṃ vidāhi ca //
Su, Sū., 45, 137.1 svādupākaṃ guru himaṃ picchilaṃ raktapittajit /
Su, Sū., 45, 148.1 ikṣavo madhurā madhuravipākā guravaḥ śītāḥ snigdhā balyā vṛṣyā mūtralā raktapittapraśamanāḥ kṛmikaphakarāśceti /
Su, Sū., 45, 162.1 matsyaṇḍikākhaṇḍaśarkarā vimalajātā uttarottaraṃ śītāḥ snigdhāḥ gurutarā madhuratarā vṛṣyā raktapittapraśamanāstṛṣṇāpraśamanāśca //
Su, Sū., 45, 168.2 raktapittapraśamanāśchardimūrcchātṛṣāpahāḥ //
Su, Sū., 45, 172.2 raktapitte 'pi satataṃ budhair na pratiṣidhyate //
Su, Sū., 46, 62.1 raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ /
Su, Sū., 46, 71.2 raktapittaharo veśmakuliṅgastvatiśukralaḥ //
Su, Sū., 46, 288.1 campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam /
Su, Śār., 2, 21.1 raktapittavidhānena yathāvat samupācaret /
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 27, 10.6 etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 38, 110.2 visarpajvaraviḍbhaṅgaraktapittavināśanaḥ //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 22, 9.2 caturvidhaṃ dviprabhavaṃ vakṣyāmi bhūyaḥ khalu raktapittam //
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Su, Utt., 45, 10.2 yat kṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti //
Su, Utt., 45, 27.1 pibedvāpi tryahaṃ martyo raktapittābhipīḍitaḥ /
Su, Utt., 45, 27.2 raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ //
Su, Utt., 47, 66.1 tṛḍdāharaktapitteṣu kāryo 'yaṃ bheṣajakramaḥ /
Su, Utt., 47, 75.2 raktapittavidhistasya hitaḥ snigdho 'nilāpahaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 22.1 yavāsakaḥ svādutikto jvaratṛḍraktapittanut /
DhanvNigh, 1, 82.2 raktapittaharo guṇṭho rajaḥśukraviśodhanaḥ //
DhanvNigh, 1, 115.1 śrīparṇī svarase tiktā gurūṣṇā raktapittajit /
DhanvNigh, 1, 133.1 māṣaparṇī rase tiktā śītalā raktapittajit /
DhanvNigh, 1, 161.2 tṛṣṇārucipraśamanī raktapittaharā smṛtā //
DhanvNigh, 1, 175.2 raktapittaharaṃ bhedi laghūṣṇaṃ pakvam agnikṛt //
DhanvNigh, 1, 235.2 śodhanī doṣasaṃghātaśamanī raktapittajit //
DhanvNigh, Candanādivarga, 9.1 kālīyakaṃ pavitrāḍhyaṃ śītalaṃ raktapittajit /
DhanvNigh, Candanādivarga, 42.1 nalikā raktapittaghnī cakṣuṣyā viṣanāśinī /
DhanvNigh, Candanādivarga, 88.1 padmakaṃ śiśiraṃ snigdhaṃ kaṣāyaṃ raktapittanut /
DhanvNigh, Candanādivarga, 140.1 cakṣuṣyaṃ raktapittaghnaṃ gulmaplīhaharaṃ smṛtam /
DhanvNigh, Candanādivarga, 150.1 cakṣuṣyo raktapittaghnaśchardihidhmāviṣāpahaḥ /
DhanvNigh, Candanādivarga, 151.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittajit /
DhanvNigh, Candanādivarga, 160.2 pariṇāmaṃ jayecchūlaṃ cakṣuṣyo raktapittajit //
Garuḍapurāṇa
GarPur, 1, 148, 1.2 athāto raktapittasya nidānaṃ pravadāmyaham /
GarPur, 1, 148, 15.1 śodhanaṃ pratilomaṃ ca raktapitte 'bhisarjitam /
GarPur, 1, 159, 36.1 yo mūtrayeta tan mehaṃ raktapittaṃ tu tadviduḥ /
GarPur, 1, 167, 17.2 tridoṣajaṃ tyajedāśu raktapittaṃ sudāruṇam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 26.2 tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 84.2 raktapittatṛṣāśoṣajvaradāhakṣatāpahaḥ //
MPālNigh, Abhayādivarga, 99.3 ūnaḥ pūrvaguṇai rūkṣas tatpatraṃ raktapittajit //
MPālNigh, Abhayādivarga, 186.2 gurvī nāgabalā vṛṣyā viśeṣād raktapittajit //
MPālNigh, Abhayādivarga, 187.3 nibandhādhmānajananaṃ raktapittanibarhaṇam //
MPālNigh, Abhayādivarga, 263.2 raktapittamatīsāraṃ yonirogaṃ vināśayet //
MPālNigh, 2, 68.1 raktapittakarā ghnanti vibandhānāhapīnasān /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 15.0 saptabhiḥ vātaraktaraktapittavidradhiraktagulmādayaḥ //
Rasamañjarī
RMañj, 6, 26.2 jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //
Rasaprakāśasudhākara
RPSudh, 4, 110.1 raktapittaharā rūkṣā kṛmighnī rītikā matā /
RPSudh, 6, 82.2 svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
RPSudh, 7, 51.1 raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam /
Rasaratnasamuccaya
RRS, 3, 48.1 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut /
RRS, 4, 59.1 vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
RRS, 12, 1.1 jvarasya raktapittasya kāsasya śvāsahidhmayoḥ /
RRS, 13, 4.2 jvaradāhavināśaṃ ca raktapittavināśanam //
RRS, 13, 14.1 ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
RRS, 13, 15.2 lohārivargasaṃghṛṣṭaṃ raktapittaharaṃ param //
RRS, 13, 16.2 lihanprabhāte manujo nihanyād duḥkhākaraṃ dāruṇaraktapittam //
RRS, 13, 17.0 sapaṭolakahiṅgūlaḥ sakṣaudro raktapittanut //
RRS, 13, 19.0 mastake ca ghṛtaṃ dadyādraktapittaharaṃ param //
RRS, 13, 21.2 bhakṣayan raktapittārtas tṛṣṇādāhajvaraṃ jayet //
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
Rasendracintāmaṇi
RCint, 8, 246.1 pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /
Rasendracūḍāmaṇi
RCūM, 11, 63.1 sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /
RCūM, 11, 86.0 svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //
RCūM, 12, 53.1 vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
Rājanighaṇṭu
RājNigh, Śat., 49.1 vāsā tiktā kaṭuḥ śītā kāsaghnī raktapittajit /
RājNigh, Kar., 175.1 kamalaṃ śītalaṃ svādu raktapittaśramārtinut /
RājNigh, 12, 142.2 tṛḍdāhaśramamūrchārtiraktapittajvarāpaham //
RājNigh, Kṣīrādivarga, 41.1 māhiṣaṃ madhuraṃ snigdhaṃ śleṣmakṛd raktapittajit /
RājNigh, Śālyādivarga, 39.0 kuṅkumā madhurā śītā raktapittātisārajit //
RājNigh, Śālyādivarga, 93.1 makuṣṭakaḥ kaṣāyaḥ syānmadhuro raktapittajit /
RājNigh, Rogādivarga, 16.1 raktapittaṃ pittaraktaṃ pittāsraṃ pittaśoṇitam /
Ānandakanda
ĀK, 1, 17, 89.1 raktapittaṃ ca pittāni grahaṇīchardyarocakān /
ĀK, 2, 1, 279.2 raktapittapraśamanaṃ netrarogavināśanam //
ĀK, 2, 1, 284.1 sauvīramañjanaṃ caiva raktapittaharaṃ hitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Nid., 1, 7, 2.0 kāraṇaṃ ca vyādhīnāṃ saṃnikṛṣṭaṃ vātādi viprakṛṣṭaṃ cārthānāmayogādi punarviprakṛṣṭaṃ kāraṇaṃ raktapittasya jvarasaṃtāpa ityādi punaśca vyādhīnāṃ sāmānyena viprakṛṣṭaṃ kāraṇamuktaṃ yathā prāgapi cādharmādṛte na rogotpattirabhūt ityādi tadetat sarvamapi kāraṇaśabdena grāhyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
ĀVDīp zu Ca, Nid., 1, 12.7, 9.0 yato yādṛg jvare nidānaṃ na tādṛg raktapitte ye ca pūrvarūpādiviśeṣā jvare na te raktapittādau kiṃtu bhinnajātīyā eva //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 77.2 raktapitte kaphe śvāse kāse ca svarasaṃkṣaye //
Bhāvaprakāśa
BhPr, 6, 2, 40.2 raktapittapramehaghnaṃ paraṃ vṛṣyaṃ rasāyanam //
BhPr, 6, 2, 53.1 kuṣṭhaṣāṇḍvāmaye kṛcchre raktapitte vraṇe jvare /
BhPr, 6, Guḍūcyādivarga, 18.2 hanyāddāhatṛṣāvātaraktapittakṣatakṣayān //
Kaiyadevanighaṇṭu
KaiNigh, 2, 125.1 dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /
KaiNigh, 2, 129.2 prakledī kaṭukaḥ pāke vīryoṣṇo raktapittakṛt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Yogaratnākara
YRā, Dh., 84.1 śarkarā ca caturjātaṃ raktapittarujāpaham /
YRā, Dh., 144.2 elāśarkarayā yuktaṃ raktapittavināśanam //