Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Suśrutasaṃhitā
Nibandhasaṃgraha
Rasaratnasamuccaya

Aitareyabrāhmaṇa
AB, 5, 20, 8.0 pra vīrayā śucayo dadrire te te satyena manasā dīdhyānā divi kṣayantā rajasaḥ pṛthivyām ā viśvavārāśvinā gataṃ no 'yaṃ soma indra tubhyaṃ sunva ā tu pra brahmāṇo aṅgiraso nakṣanta sarasvatīṃ devayanto havanta ā no divo bṛhataḥ parvatād ā sarasvaty abhi no neṣi vasya iti praugaṃ śucivat satyavat kṣetivad gatavad okavan navame 'hani navamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 13, 2, 8.2 amoci śukro rajasaḥ parastād vidhūya devas tamo divam āruhat //
Jaiminīyabrāhmaṇa
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 2, 13, 22, 4.2 saṃvatsaraḥ parameṣṭhī dhṛtavrato yajñaṃ naḥ pātu rajasaḥ parasmāt //
Taittirīyāraṇyaka
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 44.1 varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
Ṛgveda
ṚV, 1, 6, 10.2 indram maho vā rajasaḥ //
ṚV, 7, 87, 6.2 gambhīraśaṃso rajaso vimānaḥ supārakṣatraḥ sato asya rājā //
Mahābhārata
MBh, 6, BhaGī 14, 17.1 sattvātsaṃjāyate jñānaṃ rajaso lobha eva ca /
Suśrutasaṃhitā
Su, Utt., 52, 4.1 dhūmopaghātādrajasastathaiva vyāyāmarūkṣānnaniṣevaṇācca /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 9.0 adhiṣṭhāne piṇḍādīnām rajaso'dhikāt //
Rasaratnasamuccaya
RRS, 3, 7.1 rajasaścātibāhulyādvāsaste raktatāṃ yayau /