Occurrences

Carakasaṃhitā
Kāvyādarśa
Dhanvantarinighaṇṭu
Gītagovinda
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Kaiyadevanighaṇṭu
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Nid., 2, 24.2 raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat //
Ca, Śār., 8, 17.2 yathā nirmale vāsasi suparikalpite rañjanaṃ samuditaguṇam upanipātādeva rāgam abhinirvartayati tadvat yathā vā kṣīraṃ dadhnābhiṣutam abhiṣavaṇād vihāya svabhāvam āpadyate dadhibhāvaṃ śukraṃ tadvat //
Kāvyādarśa
KāvĀ, 1, 19.1 sarvatra bhinnavṛttāntair upetaṃ lokarañjanam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 150.1 kaphapittaharā gurvī rañjanī vātanāśinī /
DhanvNigh, Candanādivarga, 115.2 viṣānalaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
Gītagovinda
GītGov, 1, 24.1 kāliyaviṣadharagañjana janarañjana e /
GītGov, 10, 12.1 sthalakamalagañjanam mama hṛdayarañjanam janitaratiraṅgaparabhāgam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 303.2 tiktoṣṇo madhuraḥ keśyaḥ susnigdhaḥ keśarañjanaḥ //
Rasamañjarī
RMañj, 5, 43.2 tārastho rañjano nāgo vātapittakaphāpahaḥ //
Rasaratnasamuccaya
RRS, 2, 143.3 netrarogakṣayaghnaśca lohapāradarañjanaḥ //
RRS, 3, 53.2 vālukāpuṣpakāsīsaṃ śvitraghnaṃ keśarañjanam //
RRS, 3, 54.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RRS, 8, 15.2 tārasya rañjanī cāpi bījarāgavidhāyinī //
RRS, 8, 16.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
RRS, 8, 16.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
RRS, 10, 88.3 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
Rasaratnākara
RRĀ, V.kh., 4, 128.1 siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /
Rasendracūḍāmaṇi
RCūM, 4, 14.3 tārasya rañjanī cāpi bījarāgavidhāyinī //
RCūM, 4, 15.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
RCūM, 4, 15.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
RCūM, 4, 34.2 tadā nirutthaṃ mantavyaṃ rañjanaṃ ca bhiṣagvaraiḥ //
RCūM, 9, 23.2 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RCūM, 10, 112.2 netrarogakṣayaghnaśca lohapāradarañjanaḥ //
RCūM, 11, 78.3 vālukāpūrvakāsīsaṃ śvitraghnaṃ keśarañjanam //
RCūM, 11, 79.2 viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //
RCūM, 11, 112.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RCūM, 16, 64.2 śāpānugrahaṇe śaktaṃ divyastrīśatarañjanam /
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
Rasendrasārasaṃgraha
RSS, 1, 287.1 tārasya rañjano nāgo vātapittakaphāpahaḥ /
Rājanighaṇṭu
RājNigh, Śat., 140.1 bhṛṅgarājās tu cakṣuṣyās tiktoṣṇāḥ keśarañjanāḥ /
Ānandakanda
ĀK, 1, 25, 12.2 tārasya rañjanī cāpi bījarāgavidhāyinī //
ĀK, 1, 25, 13.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
ĀK, 1, 25, 13.2 rañjanī khalu rūpyasya bījānāmapi rañjanī //
ĀK, 2, 1, 240.2 cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 82.1 keśyo hastimadaḥ śvitrarañjano viṣanāśanaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 16.2, 3.0 tadvallohamiti khyātaṃ tārasya rañjanī drute tasminnikṣepeṇetyarthaḥ //
RRSṬīkā zu RRS, 8, 16.2, 4.0 tāraraktīkaraṇārthaṃ tu varalohena tāram eva dhamanenaikīkṛtya raktīkṛtaṃ kāryaṃ sāpi rūpyasya bījānāṃ ca rañjanī raktavarṇotpādikā //