Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 56, 12.1 ādāveva kuruśreṣṭha rājñā rañjanakāmyayā /
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
Rāmāyaṇa
Rām, Bā, 3, 28.2 svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam //
Agnipurāṇa
AgniPur, 18, 16.1 tatstotraṃ cakratur vīrau rājābhūjjanarañjanāt /
Amarakośa
AKośa, 2, 396.1 tilaparṇī tu pattrāṅgaṃ rañjanaṃ raktacandanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 13.1 āmāśayāśrayaṃ pittaṃ rañjakaṃ rasarañjanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 58.2 janarañjanamātraṃ hi gataṃ tad rājyanāṭakam //
Daśakumāracarita
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
Kāmasūtra
KāSū, 6, 2, 1.1 saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet /
Matsyapurāṇa
MPur, 141, 41.2 rañjanāccaiva candrasya rāketi kavayo viduḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
Bhāratamañjarī
BhāMañj, 1, 714.2 prajārañjanamevāsīdyasya rājyavibhūṣaṇam //
BhāMañj, 13, 260.2 nityaṃ dvijātimānyatvaṃ prajāpālanarañjanam //
Rasahṛdayatantra
RHT, 8, 3.2 kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute //
RHT, 8, 7.2 ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //
RHT, 8, 14.2 mākṣikasatvarasakau dvāveva hi rañjane śastau //
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
RHT, 14, 18.1 evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam /
Rasamañjarī
RMañj, 8, 24.1 nityameva prakartavyaṃ saptāhaṃ rañjanaṃ bhavet /
RMañj, 8, 25.2 tattailaṃ grāhayedyantre tena syāt keśarañjanam //
Rasaprakāśasudhākara
RPSudh, 1, 9.1 krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /
RPSudh, 1, 25.1 sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 151.1 raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate /
RPSudh, 1, 152.1 gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam /
RPSudh, 1, 155.2 raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //
RPSudh, 1, 157.1 mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /
RPSudh, 1, 157.2 śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam //
RPSudh, 4, 19.2 jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /
RPSudh, 4, 32.3 raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //
RPSudh, 6, 33.2 dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam //
RPSudh, 6, 64.1 śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ /
Rasaratnasamuccaya
RRS, 3, 156.2 rasabandhanamutkṛṣṭaṃ keśarañjanamuttamam //
RRS, 8, 87.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
Rasaratnākara
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 20.2 tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam //
RRĀ, Ras.kh., 5, 21.2 ajākṣīreṇa tatpiṣṭvā lepanātkeśarañjanam //
RRĀ, Ras.kh., 5, 25.2 tallepastridinaṃ kāryaḥ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 5, 28.1 tallepaṃ tridinaṃ kuryātkeśānāṃ rañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 29.1 nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 30.1 lohacūrṇaṃ samaṃ piṣṭvā tallepaṃ keśarañjanam /
RRĀ, Ras.kh., 5, 31.2 dinaikaṃ ca tato lepyaṃ keśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 32.2 tallepaṃ tridinaṃ kuryājjāyate keśarañjanam //
RRĀ, Ras.kh., 5, 34.2 māsamātraṃ tatastena lepādbhavati rañjanam //
RRĀ, Ras.kh., 5, 35.2 tattailaṃ grāhayedyantre tannasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 36.2 mṛdvagninā pacettena syānnasyaṃ keśarañjanam //
RRĀ, Ras.kh., 5, 41.2 kapālarañjanaṃ khyātaṃ yāvajjīvaṃ na saṃśayaḥ //
RRĀ, Ras.kh., 5, 43.2 tailaṃ prāhyaṃ tu tallepātkeśānāṃ rañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 5, 50.2 veṣṭayetpūrvayogena kapālarañjanaṃ bhavet //
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, V.kh., 4, 38.1 sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /
RRĀ, V.kh., 4, 163.1 tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 6, 1.3 paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat /
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 7, 96.2 jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate //
RRĀ, V.kh., 8, 59.1 tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate /
RRĀ, V.kh., 10, 30.3 tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam //
RRĀ, V.kh., 11, 3.2 rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //
RRĀ, V.kh., 12, 34.1 naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam /
RRĀ, V.kh., 15, 1.1 garbhayogyamatha bījasādhanamanekayogato rañjane hitam /
RRĀ, V.kh., 15, 52.1 evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt /
RRĀ, V.kh., 15, 69.1 ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt /
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
Rasendracintāmaṇi
RCint, 3, 3.2 mardanamūrchanotthāpanasvedanapātanabodhananiyamanasaṃdīpanānuvāsanagaganādigrāsapramāṇacāraṇagarbhadrutibāhyadrutiyogajāraṇarañjanasāraṇakrāmaṇavedhanabhakṣaṇāni //
RCint, 3, 129.2 tilaṃ vipācayettena kuryād bījādirañjanam //
RCint, 3, 138.1 rañjitaṃ jāyate tattu rasarājasya rañjanam /
Rasendracūḍāmaṇi
RCūM, 4, 104.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam //
RCūM, 14, 21.2 rase rasāyane loharañjane cātiśasyate //
RCūM, 16, 90.1 krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā /
Rasārṇava
RArṇ, 2, 5.2 rañjanaṃ sāraṇaṃ tailaṃ dalāni krāmaṇāni ca //
RArṇ, 4, 20.1 jāraṇe māraṇe caiva rasarājasya rañjane /
RArṇ, 8, 42.2 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RArṇ, 8, 44.2 rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //
RArṇ, 8, 53.2 rañjane rasarājasya sāraṇāyāṃ ca śasyate //
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 10, 10.2 drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt /
RArṇ, 10, 26.2 jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca //
RArṇ, 11, 212.1 rañjanaṃ ca tato devi jāraṇā cānusāraṇā /
RArṇ, 16, 28.0 evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam //
RArṇ, 17, 1.2 drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā /
Rājanighaṇṭu
RājNigh, 13, 56.2 rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 7.0 yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt //
Tantrāloka
TĀ, 17, 108.2 niyamo rañjanaṃ kartṛbhāvaḥ kalanayā saha //
Ānandakanda
ĀK, 1, 2, 6.1 rañjanaṃ sāraṇāṃ tailaṃ dalāni krāmaṇāni ca /
ĀK, 1, 4, 436.1 drutijīrṇasya sūtasya rañjanaṃ śṛṇu pārvati /
ĀK, 1, 4, 436.2 tasmādrañjakabījānāṃ rañjanaṃ ca vadāmi te //
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 464.2 athātas tārabījānāṃ rañjanaṃ śṛṇu pārvati //
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 5, 86.2 raktatvaṃ rañjanāt tasya vyāpitvaṃ sāraṇātrayāt //
ĀK, 1, 16, 62.2 tryahāt keśāḥ sunīlāḥ syuḥ ṣaṇmāsāt keśarañjanam //
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 69.2 chāgīdugdhena saṃpeṣya lepanātkeśarañjanam //
ĀK, 1, 16, 73.1 piṣṭvāṃbhasā pralepena tatkṣaṇāt keśarañjanam /
ĀK, 1, 16, 74.2 tenaiva divasādūrdhvaṃ keśarañjanamuttamam //
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 77.1 dinaikalepanāttena keśānāṃ rañjanaṃ bhavet /
ĀK, 1, 16, 78.1 samāṃśaṃ lohacūrṇaṃ ca lepanātkeśarañjanam /
ĀK, 1, 16, 82.1 tattailayantrato grāhyaṃ tena syātkeśarañjanam /
ĀK, 1, 16, 87.1 kapālarañjanaṃ kuryād yāvajjīvaṃ na saṃśayaḥ /
ĀK, 1, 16, 92.1 mūrdhānaṃ lepayettena saptāhaṃ keśarañjanam /
ĀK, 1, 16, 97.1 ā janma rañjayetkeśāṃstacca kāpālarañjanam /
ĀK, 1, 16, 108.1 kacarañjanayogeṣu kathitākathiteṣu ca /
ĀK, 1, 23, 158.1 sarvāsāṃ gandhapiṣṭīnāṃ jāraṇaṃ syācca rañjanam /
ĀK, 1, 25, 104.1 pītādirāgajananaṃ rañjanaṃ samudīritam /
ĀK, 2, 1, 188.1 rasāyane sarvasūtaharaṇe sarvarañjane /
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
ĀK, 2, 8, 145.2 gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam //
ĀK, 2, 8, 197.2 nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi //
ĀK, 2, 8, 197.2 nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi //
Śyainikaśāstra
Śyainikaśāstra, 2, 33.2 saṃgamātramapahāya yojayet rañjanāya jagato yathāyatham //
Śyainikaśāstra, 3, 23.2 vitrāsanācca caurāṇāṃ tathāṭavikarañjanāt //
Śyainikaśāstra, 4, 18.1 teṣāṃ jātyanurūpā ca rañjanāya kriyā matā /
Śyainikaśāstra, 4, 27.2 rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te //
Śyainikaśāstra, 4, 58.2 rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.3 rasāyane sarvalohamāraṇe rasarañjane /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 18.1 pataṃgaṃ raktasāraṃ ca suraṅgaṃ rañjanaṃ tathā /
Mugdhāvabodhinī
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 3.2, 13.0 ityetaiḥ kṣārauṣadhipaṭvamlaiḥ kṣudbodho bhavet rāgabandhane ca bhavetāṃ rāgo rañjanaṃ bandhanaṃ pūrvam upavarṇitam //
MuA zu RHT, 3, 20.2, 4.0 punaḥ kuto rasarājarāgadāyī rasarājaḥ pāradaḥ tasya rāgaṃ rañjanaṃ dadātīti //
MuA zu RHT, 3, 24.1, 7.2 rañjanaṃ caiva kurute maṇimūṣavidhikramāt //
MuA zu RHT, 7, 3.2, 4.2 rañjanaṃ caiva kurute maṇimūṣāvidhikramāt /
MuA zu RHT, 8, 2.2, 2.2 pītādirāgajananaṃ rañjanaṃ parikīrtitam /
MuA zu RHT, 8, 3.2, 2.0 athānantaraṃ rasaḥ rasendro yadā vakṣyamāṇaiḥ śvetādibhiḥ rāgaiḥ rajyate tadā nijakarme varṇaṃ svakīyameva svābhāvikaṃ rūpaṃ na jahāti na tyajati punastaireva rāgaiḥ nirṇikto raktaḥ san rañjanaṃ kurute rāgadāyī bhavatīti //
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //
MuA zu RHT, 8, 5.2, 2.0 tīkṣṇena lohabhedena rasaḥ krāmati krāmaṇaṃ vidadhāti punas tīkṣṇena kṛtvā grāsaḥ kṣaṇādalpakālato jīryate jāraṇam āpnoti punarhemnaḥ suvarṇasya yonirutpattisthānaṃ tīkṣṇamasti punaḥ rāgān rañjanabhāvān tīkṣṇena kṛtvā raso gṛhṇāti svasmin rāgān dadhātītyarthaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 3.0 vā rasarañjane ayameva saṃkaraḥ sarveṣāṃ kāntādīnāṃ melāpaḥ sarvatrābhīṣṭaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 14, 18.2, 2.0 evam uktavidhānena bījaṃ vidhāya rañjanavidhinā rañjanavidhānena surañjanaṃ kāryam //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 10.2, 2.0 patrarañjanavidhir ayam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 5.0 atha lepakrāmaṇaṃ rañjanavidhānamāha kṛtvālaktakavastram ityādi //
Rasakāmadhenu
RKDh, 1, 5, 34.6 dvaṃdvitaṃ tāpyasattvena rasarājasya rañjanam //
RKDh, 1, 5, 45.1 secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ /
RKDh, 1, 5, 47.2 rasasya rañjanaṃ kṛtvā samabījena sārayet //
RKDh, 1, 5, 54.1 rañjane rasarājasya sāraṇāyāṃ ca śasyate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 87.2, 1.0 rañjanamāha susiddheti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 2.0 susiddhaṃ yathāvidhi sādhitaṃ yad bījam abhrakasattvadhātvādicūrṇaṃ tajjāraṇena pāradasya yā bījadhātvādyanurūpā varṇotpattis tad rañjanam //
RRSṬīkā zu RRS, 8, 87.2, 10.3 ekatamaṃ sarvaṃ vā rasarañjane saṃkaro'pīṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.1 rañjanād rañjanā proktā dhātvarthe rājasattama /