Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 6, 29.2 ye hatā bhargam āśritya tv arjunena raṇājire //
MPur, 44, 37.1 tasyāṃ vidarbho 'janayaccharānraṇaviśāradān /
MPur, 44, 79.1 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ /
MPur, 47, 15.1 rukmiṇī janayāmāsa putrānraṇaviśāradān /
MPur, 47, 15.2 cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam //
MPur, 47, 23.2 aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ //
MPur, 47, 89.1 raṇe vijetuṃ devāṃśca na śakṣyāmaḥ kathaṃcana /
MPur, 103, 21.3 naiva dṛṣṭaṃ raṇe pāpaṃ yudhyamānasya dhīmataḥ //
MPur, 131, 23.1 tataḥ surārayaḥ sarve'śeṣakopā raṇājire /
MPur, 134, 3.1 raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ /
MPur, 135, 1.2 tato raṇe devabalaṃ nārado'bhyagamatpunaḥ /
MPur, 135, 47.2 vidyunmālī mayaścaiva magnau ca drumavadraṇe //
MPur, 135, 80.2 viśrāmamūrjaskaramapyavāpya punaḥ kariṣyāmi raṇaṃ prapannaiḥ //
MPur, 136, 41.2 iti coccārayanvācaṃ vāraṇā raṇadhūrgatāḥ //
MPur, 136, 66.2 parāṅmukhā bhīmamukhaiḥ kṛtā raṇe yathā nayābhyudyatatatparairnaraiḥ //
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 138, 52.2 raṇaśirasy asitāñjanācalābho jagade vākyamidaṃ navendumālim //
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 140, 33.1 vilambitāśvo viśiro bhramitaśca raṇe rathaḥ /
MPur, 149, 16.3 vetālākrīḍamabhavattatsaṃkularaṇājiram //
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 150, 91.2 pracaṇḍakoparaktākṣo nyakṛntaddānavānraṇe //
MPur, 150, 103.1 śūrāṇāmabhijātānāṃ bhartaryapasṛte raṇāt /
MPur, 150, 123.2 abhyadravadraṇe daityo rakṣo'dhipatimojasā //
MPur, 150, 140.1 raṇecchāṃ dūratastyaktvā tasthuste jīvitārthinaḥ /
MPur, 150, 145.1 viratānāṃ raṇādasmātkruddhaḥ prāṇānhariṣyati /
MPur, 150, 160.1 raṇe vinihatāndṛṣṭvā nemiḥ svāndānavādhipaḥ /
MPur, 150, 192.2 tamāsādya raṇe ghoramekaikaḥ ṣaṣṭibhiḥ śaraiḥ //
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 150, 204.1 nārāyaṇāstraṃ balavānmumoca raṇamūrdhani /
MPur, 150, 206.1 tāvaśvinau raṇādbhītau sahasrākṣarathaṃ prati /
MPur, 150, 224.2 daśabhiścaiva yattāste jaghnuḥ sagaruḍaṃ raṇe //
MPur, 151, 5.2 śumbho'pi vipulaṃ meṣaṃ samāruhyāvrajadraṇam //
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 10.1 asambhrānto raṇe viṣṇuratha jagrāha kārmukam /
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
MPur, 151, 14.2 nardamānāḥ prayatnena cakruratyadbhutaṃ raṇam //
MPur, 151, 18.1 tāmaprāptāṃ nimirbāṇaiścicheda tilaśo raṇe /
MPur, 151, 22.2 jambhāya tāṃ samuddiśya prāhiṇodraṇabhīṣaṇaḥ //
MPur, 152, 4.2 astrāṇyādātumabhavannasamarthā yadā raṇe //
MPur, 152, 6.2 uvāca ca garutmantaṃ tasminsutumule raṇe //
MPur, 152, 8.1 śrānto'syatha muhūrtaṃ tvaṃ raṇādapasṛto bhava /
MPur, 152, 9.1 āsasāda raṇe daityaṃ mathanaṃ ghoradarśanam /
MPur, 152, 19.2 grastumaicchadraṇe daityaḥ sa garutmantamacyutam //
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
MPur, 152, 36.2 parāṅmukho raṇāttasmāt palāyata mahājavaḥ //
MPur, 153, 14.1 mayā gupto raṇe jambhaṃ jagatkaṇṭakamuddhara /
MPur, 153, 30.2 mamarda ca raṇe devāṃścikṣepānyānkareṇa tu //
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 153, 39.1 adhāvadbhṛkuṭīvakro daityendrābhimukho raṇe /
MPur, 153, 40.2 tato daśāpi te rudrā nirmalāyomayai raṇe //
MPur, 153, 45.2 nirbhayā balino yuddhe raṇabhūmau vyavasthitāḥ //
MPur, 153, 50.1 nirutsāhaṃ raṇe tasmingatayuddhotsavodyamam /
MPur, 153, 59.1 dhriyamāṇo'pi yatnena sa raṇe naiva tiṣṭhati /
MPur, 153, 64.1 raṇādapasasarpāśu bhīṣito nimihastinā /
MPur, 153, 76.1 tenāsya saśaraṃ cāpaṃ raṇe cicheda vṛtrahā /
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 153, 124.1 na sāṃprataṃ raṇastyājyastvayā kātarabhairavaḥ /
MPur, 153, 128.1 raṇāgāramivodgāraṃ tatyājāsuranandanaḥ /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 153, 155.2 sa jambhadānavendraṃ tu surai raṇamukhe hatam //
MPur, 153, 157.2 saṃrambhāddānavendrastu surai raṇamukhe gataḥ //
MPur, 153, 159.1 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ /
MPur, 153, 182.1 athānyāni cāpāni tasminsaroṣā raṇe lokapālā gṛhītvā samantāt /
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 200.1 yasmiñjayāśā śakrasya dānavendraraṇe tvabhūt /
MPur, 153, 215.2 diśo bhītāni saṃtyajya raṇopakaraṇāni tu //
MPur, 153, 216.1 lokapālāṃstato daityo babandhendramukhānraṇe /
MPur, 156, 12.1 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ /
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
MPur, 159, 16.1 namo namaste 'stu manoharāya namo namaste'stu raṇotkaṭāya /
MPur, 159, 28.2 dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā /
MPur, 159, 40.2 jayātulaśaktidīdhitipiñjara bhujadaṇḍacaṇḍaraṇarabhasa /
MPur, 160, 12.1 mene ca durjayaṃ daityastadā ṣaḍvadanaṃ raṇe /
MPur, 160, 13.2 sarve daityeśvarā jaghnuḥ kumāraṃ raṇadāruṇam //
MPur, 160, 14.2 raṇaśauṇḍāstu daityendrāḥ punaḥ prāsaiḥ śilīmukhaiḥ //
MPur, 160, 18.1 kālanemimukhāḥ sarve raṇādāsanparāṅmukhāḥ /
MPur, 160, 22.2 jagrāha śaktiṃ vimalāṃ raṇe kanakabhūṣaṇām //
MPur, 163, 29.1 triśikhāṃ bhrukuṭīṃ cāsya dadṛśurdānavā raṇe /
MPur, 172, 12.1 te vadhyamānā vimukhāḥ kṣīṇapraharaṇā raṇe /
MPur, 173, 8.2 adhyatiṣṭhadraṇākāṅkṣī meruṃ dīpta ivāṃśumān //
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //