Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Śira'upaniṣad
Amaruśataka
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Acintyastava
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Carakasaṃhitā
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Mahābhārata
MBh, 6, BhaGī 5, 15.2 ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ //
MBh, 12, 153, 3.1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 303, 6.1 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Amaruśataka
AmaruŚ, 1, 14.1 ajñānena parāṅmukhīṃ paribhavād āśliṣya māṃ duḥkhitāṃ kiṃ labdhaṃ caṭula tvayeha nayatā saubhāgyametāṃ daśām /
Daśakumāracarita
DKCar, 1, 5, 13.2 viṣaṇṇavadanaḥ śāmbo jīviteśvarīvirahasahiṣṇurbhūmau daṇḍavatpraṇamya savinayamabhāṣata mahābhāga yadajñānenākaravam tatkṣamasva iti /
Kātyāyanasmṛti
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
Kūrmapurāṇa
KūPur, 2, 2, 38.2 ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati //
Matsyapurāṇa
MPur, 108, 16.1 ajñānena tu yasyeha tīrthayātrādikaṃ bhavet /
Acintyastava
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Garuḍapurāṇa
GarPur, 1, 127, 5.1 ajñānena yathā jñānaṃ śaucam āśaucakaṃ yathā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 11.1 ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 52.1 ajñānena mayā sava yaduktaṃ parameśvara /