Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Behaviour, strīdharma, penance, prāyaścitta, sexuality

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9705
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim / (1.1) Par.?
agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret // (1.2) Par.?
ekaikaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet / (2.1) Par.?
amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ // (2.2) Par.?
kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet / (3.1) Par.?
anyathā bhāvadoṣeṇa na dharmo na ca śudhyati // (3.2) Par.?
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam / (4.1) Par.?
godvayaṃ vastrayugmaṃ ca dadyād vipreṣu dakṣiṇām // (4.2) Par.?
caṇḍālīṃ vā śvapākīṃ vā hyabhigacchati yo dvijaḥ / (5.1) Par.?
trirātram upavāsitvā viprāṇām anuśāsanam // (5.2) Par.?
saśikhaṃ pavanaṃ kṛtvā prājāpatyadvayaṃ caret / (6.1) Par.?
godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt // (6.2) Par.?
kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi / (7.1) Par.?
prājāpatyadvayaṃ kuryād dadyād gomithunadvayam // (7.2) Par.?
śvapākīṃ vātha caṇḍālīṃ śūdro vā yadi gacchati / (8.1) Par.?
prājāpatyaṃ caret kṛcchraṃ caturgomithunaṃ dadet // (8.2) Par.?
mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā / (9.1) Par.?
etās tu mohito gatvā trīṇi kṛcchrāṇi saṃcaret // (9.2) Par.?
cāndrāyaṇatrayaṃ kuryācchiśnachedena śudhyati / (10.1) Par.?
mātṛṣvasṛgame caivam ātmameḍhranikartanam // (10.2) Par.?
ajñānena tu yo gacchet kuryāc cāndrāyaṇadvayam / (11.1) Par.?
daśa gomithunaṃ dadyācchuddhiṃ pārāśaro 'bravīt // (11.2) Par.?
pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām / (12.1) Par.?
gurupatnīṃ snuṣāṃ caiva bhrātṛbhāryāṃ tathaiva ca // (12.2) Par.?
mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret / (13.1) Par.?
godvayaṃ dakṣiṇāṃ dadyācchudhyate nātra saṃśayaḥ // (13.2) Par.?
paśuveśyādigamane mahiṣyuṣṭrīkapīs tathā / (14.1) Par.?
kharīṃ ca sūkarīṃ gatvā prājāpatyavrataṃ caret // (14.2) Par.?
gogāmī ca trirātreṇa gām ekāṃ brāhmaṇe dadan / (15.1) Par.?
mahiṣyuṣṭrīkharīgāmī tvahorātreṇa śudhyati // (15.2) Par.?
ḍāmare samare vāpi durbhikṣe vā janakṣaye / (16.1) Par.?
bandigrāhe bhayārtā vā sadā svastrīṃ nirīkṣayet // (16.2) Par.?
caṇḍālaiḥ saha saṃparkaṃ yā nārī kurute tataḥ / (17.1) Par.?
viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet // (17.2) Par.?
ākaṇṭhasaṃmite kūpe gomayodakakardame / (18.1) Par.?
tatra sthitvā nirāhārā tvahorātreṇa niṣkramet // (18.2) Par.?
saśikhaṃ vapanaṃ kṛtvā bhuñjīyād yāvakaudanam / (19.1) Par.?
trirātram upavāsitvā tvekarātraṃ jale vaset // (19.2) Par.?
śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam / (20.1) Par.?
suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam // (20.2) Par.?
ekabhaktaṃ caret paścād yāvat puṣpavatī bhavet / (21.1) Par.?
vrataṃ carati tad yāvat tāvat saṃvasate bahiḥ // (21.2) Par.?
prāyaścitte tataś cīrṇe kuryād brāhmaṇabhojanam / (22.1) Par.?
godvayaṃ dakṣiṇāṃ dadyācchuddhiṃ pārāśaro 'bravīt // (22.2) Par.?
cāturvarṇyasya nārīṇāṃ kṛcchraṃ cāndrāyaṇaṃ vratam / (23.1) Par.?
yathā bhūmis tathā nārī tasmāt tāṃ na tu dūṣayet // (23.2) Par.?
bandigrāheṇa yā bhuktā hatvā baddhvā balād bhayāt / (24.1) Par.?
kṛtvā sāṃtapanaṃ kṛcchraṃ śudhyet pārāśaro 'bravīt // (24.2) Par.?
sakṛd bhuktā tu yā nārī necchantī pāpakarmabhiḥ / (25.1) Par.?
prājāpatyena śudhyeta ṛtuprasravaṇena ca // (25.2) Par.?
pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet / (26.1) Par.?
patitārdhaśarīrasya niṣkṛtir na vidhīyate // (26.2) Par.?
gāyatrīṃ japamānas tu kṛcchraṃ sāṃtapanaṃ caret / (27.1) Par.?
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam // (27.2) Par.?
ekarātropavāsaś ca kṛcchraṃ sāṃtapanaṃ smṛtam / (28.1) Par.?
jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau // (28.2) Par.?
tāṃ tyajed apare rāṣṭre patitāṃ pāpakāriṇīm / (29.1) Par.?
brāhmaṇī tu yadā gacchet parapuṃsā samanvitā // (29.2) Par.?
sā tu naṣṭā vinirdiṣṭā na tasyāgamanaṃ punaḥ / (30.1) Par.?
kāmān mohāt tu yā gacchet tyaktvā bandhūn sutān patim // (30.2) Par.?
sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ / (31.1) Par.?
madamohagatā nārī krodhād daṇḍāditāḍitā // (31.2) Par.?
advitīyā gatā caiva punarāgamanaṃ bhavet / (32.1) Par.?
daśame tu dine prāpte prāyaścittaṃ na vidyate // (32.2) Par.?
daśāhaṃ na tyajen nārīṃ tyajen naṣṭaśrutāṃ tathā / (33.1) Par.?
bhartā caiva caret kṛcchraṃ kṛcchrārdhaṃ caiva bāndhavāḥ // (33.2) Par.?
teṣāṃ bhuktvā ca pītvā ca ahorātreṇa śudhyati / (34.1) Par.?
brāhmaṇī tu yadā gacchet parapuṃsā vivarjitā // (34.2) Par.?
gatvā puṃsāṃ śataṃ yāti tyajeyustāṃ tu gotriṇaḥ / (35.1) Par.?
puṃso yadi gṛhe gacchet tad aśuddhaṃ gṛhaṃ bhavet // (35.2) Par.?
patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham / (36.1) Par.?
ullikhya tad gṛhaṃ paścāt pañcagavyena secayet // (36.2) Par.?
tyajecca mṛṇmayaṃ pātraṃ vastraṃ kāṣṭhaṃ ca śodhayet / (37.1) Par.?
saṃbhārān śodhayet sarvān gobālaiś ca phalodbhavān // (37.2) Par.?
tāmrāṇi pañcagavyena kāṃsyāni daśa bhasmabhiḥ / (38.1) Par.?
prāyaścittaṃ cared vipro brāhmaṇair upapāditam // (38.2) Par.?
godvayaṃ dakṣiṇāṃ dadyāt prājāpatyadvayaṃ caret / (39.1) Par.?
itareṣām ahorātraṃ pañcagavyaṃ ca śodhanam // (39.2) Par.?
upavāsair vrataiḥ puṇyaiḥ snānasaṃdhyārcanādibhiḥ / (40.1) Par.?
japahomadayādānaiḥ śudhyante brāhmaṇādayaḥ // (40.2) Par.?
ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam / (41.1) Par.?
na praduṣyanti darbhāś ca yajñeṣu camasā yathā // (41.2) Par.?
Duration=0.23745799064636 secs.