Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 2, 8, 2.1 yojanānāṃ sahasrāṇi bhāskarasya ratho nava /
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 10, 2.1 sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
ViPur, 2, 10, 5.2 prahetiḥ kacchanīraśca nāradaśca rathe raveḥ //
ViPur, 2, 10, 8.1 varuṇo vasiṣṭho rambhā sahajanyā huhū rathaḥ /
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 2, 12, 1.2 rathastricakraḥ somasya kundābhāstasya vājinaḥ /
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 2, 12, 24.1 ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
ViPur, 3, 5, 25.1 hiraṇmayaṃ rathaṃ yasya ketavo 'mṛtadhāriṇaḥ /
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 12, 23.1 athaināṃ ratham āropya svanagaram agacchat //
ViPur, 4, 13, 79.1 tad uttiṣṭhāruhyatāṃ rathaḥ śatadhanvanidhanāyodyamaṃ kurvityabhihitas tatheti samanvicchitavān //
ViPur, 4, 13, 91.1 śaibyasugrīvameghapuṣpabalāhakāśvacatuṣṭayayuktarathasthitau baladevavāsudevau tam anuprayātau //
ViPur, 4, 13, 96.1 tathety uktvā baladevo ratha eva tasthau //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 5, 1, 6.1 kaṃsastayorvararathaṃ codayāmāsa sārathiḥ /
ViPur, 5, 1, 8.1 yāmenāṃ vahase mūḍha saha bhartrā rathe sthitām /
ViPur, 5, 15, 24.1 tathetyuktvā ca rājānaṃ ratham āruhya śobhanam /
ViPur, 5, 18, 19.1 eṣaeṣa rathamāruhya mathurāṃ yāti keśavaḥ /
ViPur, 5, 18, 21.2 rathamāruhya govindastvaryatāmasya vāraṇe //
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 33.1 gacchanto javanāśvena rathena yamunātaṭam /
ViPur, 5, 18, 43.2 so 'cintayadrathācchīghraṃ kathamatrāgatāviti //
ViPur, 5, 18, 44.2 tato niṣkramya salilādrathamabhyāgataḥ punaḥ //
ViPur, 5, 18, 45.1 dadarśa tatra caivobhau rathasyoparyadhiṣṭhitau /
ViPur, 5, 19, 3.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
ViPur, 5, 23, 7.2 gajāśvarathasampannaiścakāra paramodyamam //
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
ViPur, 5, 33, 28.1 nandīśasaṃgṛhītāśvamadhirūḍho mahāratham /
ViPur, 5, 35, 28.2 yamajau kauravāṃścānyānhatvā sāśvarathadvipān //
ViPur, 5, 37, 36.1 tataste yādavāḥ sarve rathānāruhya śīghragān /
ViPur, 5, 37, 46.1 tataścārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
ViPur, 5, 38, 30.1 tad dhanustāni śastrāṇi sa rathaste ca vājinaḥ /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 6, 20.2 ity uktvā ratham āruhya kṛṣṇājinadharo nṛpaḥ /
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /