Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 153.0 tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthitaḥ //
Divyāv, 3, 154.0 aśrauṣīdvāsavo rājā dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṣiṇe kūle 'vasthita iti //
Divyāv, 3, 155.0 śrutvā ca punaḥ so 'pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle 'vasthitaḥ //
Divyāv, 7, 118.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamaṃ paśyasi phalaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāṣapiṇḍakāyāḥ //
Divyāv, 7, 167.0 hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 449.1 paścāt te saṃlakṣayanti puṇyavipākamaheśākhyo 'yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //