Occurrences

Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāratamañjarī

Ṛgveda
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 36, 4.1 girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū /
ṚV, 8, 45, 39.1 ā ta etā vacoyujā harī gṛbhṇe sumadrathā /
ṚV, 10, 160, 1.1 tīvrasyābhivayaso asya pāhi sarvarathā vi harī iha muñca /
Mahābhārata
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 63, 32.2 sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau /
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 4, 53, 12.1 tau rathau vīryasampannau dṛṣṭvā saṃgrāmamūrdhani /
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 197, 15.1 mahārathau ca pāñcālyau yudhāmanyūttamaujasau /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 38, 15.1 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 63, 6.2 tau rathāv abhidhāvantau samālokya mahīkṣitām //
MBh, 8, 63, 8.1 tau rathau samprasaktau ca dṛṣṭvā bhārata pārthivāḥ /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 64, 6.2 bhayāt tu tāv eva rathau samāśrayaṃs tamonudau khe prasṛtā ivāṃśavaḥ //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 10, 4, 3.2 parān abhimukhaṃ yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 4, 12.3 rathinaṃ tvarayā yāntaṃ rathāvāsthāya daṃśitau //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
Matsyapurāṇa
MPur, 150, 199.1 tyaktvā rathau tu tau vegādāplutau tarasāśvinau /
MPur, 150, 199.2 tau rathau sa tu niṣpiṣya mudgaro'calasaṃnibhaḥ //
Bhāratamañjarī
BhāMañj, 7, 328.1 tayoḥ pārtho rathau hatvā chittvā ca dhanuṣī śaraiḥ /
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 162.2 rathāvāruhya saṃnaddhau jagmatuḥ samarāṅgaṇam //