Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasendracintāmaṇi
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Caurapañcaśikā
Kokilasaṃdeśa
Rasasaṃketakalikā

Mahābhārata
MBh, 1, 78, 10.3 śarmiṣṭhākāmuko rājā yadāsīt tadratākulaḥ /
MBh, 1, 109, 7.4 remāte vipine bhūtvā niraṅkuśaratekṣaṇau //
MBh, 1, 214, 28.1 tatra pūrvavyatītāni vikrāntāni ratāni ca /
MBh, 12, 313, 32.1 jyotir ātmani nānyatra rataṃ tatraiva caiva tat /
Rāmāyaṇa
Rām, Su, 9, 7.2 ratābhiratasaṃsuptaṃ dadarśa hariyūthapaḥ //
Rām, Utt, 4, 25.1 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī /
Saundarānanda
SaundĀ, 5, 44.1 kiṃcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham /
Amarakośa
AKośa, 2, 465.2 vyavāyo grāmyadharmo maithunaṃ nidhuvanaṃ ratam //
Amaruśataka
AmaruŚ, 1, 104.2 etāvatsakhi vedmi sāmpratamahaṃ tasyāṅgasaṅge punaḥ ko'yaṃ kāsmi rataṃ nu vā kathamiti svalpāpi me na smṛtiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 78.2 seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma //
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 139.2 sugandhitāpradhānaṃ ca ratam āhur aninditam //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 3, 129.1 tatkṣaṇavimuktasaṃgatau ratāvasānakaṃ vidhim anubhavantau ciraparicitāvivātirūḍhaviśrambhau kṣaṇamavātiṣṭhāvahi //
Kirātārjunīya
Kir, 9, 75.2 rāmāsu bhāvivirahākulitāsu yūnāṃ tatpūrvatām iva samādadhire ratāni //
Kumārasaṃbhava
KumSaṃ, 8, 8.2 kliṣṭamanmatham api priyaṃ prabhor durlabhapratikṛtaṃ vadhūratam //
KumSaṃ, 8, 9.2 yad rataṃ ca sadayaṃ priyasya tat pārvatī viṣahate sma netarat //
KumSaṃ, 8, 13.1 vāsarāṇi katicit kathañcana sthāṇunā ratam akāri cānayā /
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
KumSaṃ, 8, 83.2 tasya tacchiduramekhalāguṇaṃ pārvatīratam abhūn na tṛptaye //
Kāmasūtra
KāSū, 1, 1, 13.10 pramāṇakālabhāvebhyo ratāvasthāpanam /
KāSū, 1, 1, 13.18 citraratāni /
KāSū, 1, 1, 13.25 rataviśeṣāḥ /
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 1, 3.2 viṣameṣvapi puruṣādhikyaṃ ced anantarasaṃprayoge dve uccarate /
KāSū, 2, 1, 3.3 vyavahitam ekam uccatararatam /
KāSū, 2, 1, 3.4 viparyaye punar dve nīcarate /
KāSū, 2, 1, 3.5 vyavahitam ekaṃ nīcatararataṃ ca /
KāSū, 2, 1, 4.2 iti pramāṇato navaratāni //
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 27.1 sadṛśatvasya siddhatvāt kālayogīnyapi bhāvato 'pi kālataḥ pramāṇavad eva nava ratāni //
KāSū, 2, 1, 28.2 saṃprayogo rataṃ rahaḥ śayanaṃ mohanaṃ surataparyāyāḥ //
KāSū, 2, 1, 31.1 prathamarate caṇḍavegatā śīghrakālatā ca puruṣasya tad viparītam uttareṣu /
KāSū, 2, 2, 5.1 vikalpavargāṇām aṣṭānāṃ nyūnādhikatvadarśanāt prahaṇanavirutapuruṣopasṛptacitraratādīnām anyeṣām api vargāṇām iha praveśanāt prāyovādo 'yam /
KāSū, 2, 3, 3.1 tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta /
KāSū, 2, 5, 23.1 citrarateṣu tv āsām abhiniveśaḥ //
KāSū, 2, 6, 1.1 rāgakāle viśālayantyeva jaghanaṃ mṛgī saṃviśed uccarate //
KāSū, 2, 6, 2.1 avahrāsayantīva hastinī nīcarate //
KāSū, 2, 6, 6.1 apadravyāṇi ca saviśeṣaṃ nīcarate //
KāSū, 2, 6, 12.1 tayoccatararatasyāpi parigrahaḥ //
KāSū, 2, 6, 13.1 saṃpuṭena pratigraho nīcarate //
KāSū, 2, 6, 14.1 etena nīcatararate api hastinyāḥ //
KāSū, 2, 6, 34.1 atha citraratāni //
KāSū, 2, 6, 35.2 kuḍyāpāśritasya kaṇṭhāvasaktabāhupāśāyās taddhastapañjaropaviṣṭāyā ūrupāśena jaghanam abhiveṣṭayantyā kuḍye caraṇakrameṇa valantyā avalambitakaṃ ratam //
KāSū, 2, 6, 39.1 miśrīkṛtasadbhāvābhyāṃ dvābhyāṃ saha saṃghāṭakaṃ ratam //
KāSū, 2, 6, 45.2 iti citraratāni //
KāSū, 2, 7, 16.1 ratānte ca śvasitarudite /
KāSū, 2, 8, 2.2 evaṃ ca ratam avicchinnarasaṃ tathā pravṛttam eva syāt /
KāSū, 2, 8, 10.1 hastau vidhunoti svidyati daśatyutthātuṃ na dadāti pādenāhanti ratāvamāne ca puruṣātivartinī //
KāSū, 2, 10, 1.13 ityayaṃ ratārambhaḥ //
KāSū, 2, 10, 2.10 iti ratāvasānikam //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 8.1 rāgavad āhāryarāgaṃ kṛtrimarāgaṃ vyavahitarāgaṃ poṭārataṃ khalaratam ayantritaratam iti rataviśeṣāḥ //
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ vā yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 2, 10, 17.1 tathā veśyāyā grāmīṇena saha yāvadarthaṃ khalaratam //
KāSū, 2, 10, 19.1 utpannavisrambhayośca parasparānukūlyād ayantritaratam /
KāSū, 2, 10, 19.2 iti ratāni //
KāSū, 6, 3, 8.1 ratopacāreṣūdvegaḥ /
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
KāSū, 7, 2, 2.0 ratasyopakrame saṃbādhasya kareṇopamardanaṃ tasyā rasaprāptikāle ca ratayojanam iti rāgapratyānayanam //
Kūrmapurāṇa
KūPur, 1, 22, 32.1 athorvaśī rājavaryaṃ ratānte vākyamabravīt /
Liṅgapurāṇa
LiPur, 1, 80, 34.1 ratotsavarataiścaiva lalitaiś ca pade pade /
Matsyapurāṇa
MPur, 124, 104.2 icchādveṣaratāccaiva maithunopagamācca vai //
MPur, 139, 28.1 romāñcitairgātravarairyuvabhyo ratānurāgād ramaṇena cānyāḥ /
Meghadūta
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Suśrutasaṃhitā
Su, Utt., 45, 9.2 tṛṣṇā kaṇṭhasya bhedaḥ śirasi ca davanaṃ pūtiniṣṭhīvanaṃ ca dveṣo bhakte 'vipāko viratirapi rate raktapittopasargāḥ //
Śatakatraya
ŚTr, 2, 10.2 yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ //
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
ŚTr, 2, 27.2 tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā //
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 13.2 saṃsūcyate nirdayamaṅganānāṃ ratopabhogo navayauvanānām //
Abhidhānacintāmaṇi
AbhCint, 2, 186.1 ākrośābhīṣaṅgākṣepāḥ śāpaḥ sa kṣāraṇā rate /
Bhāratamañjarī
BhāMañj, 1, 527.2 sa taṃ śaśāpa dayitārataparyantajīvitaḥ //
BhāMañj, 13, 1263.2 iyaṃ mayā tava vadhūrarthitātithinā ratam //
BhāMañj, 13, 1339.1 kāmasya sāraṃ surataṃ ratasya sparśāmṛtaṃ tacca sulocanānām /
Gītagovinda
GītGov, 5, 31.1 āśleṣāt anu cumbanāt anu nakhollekhāt anu svāntaja prodbodhāt anu saṃbhramāt anu ratārambhāt anu prītayoḥ /
Kathāsaritsāgara
KSS, 1, 6, 89.2 ratāntasuptām udyāne sarpastāṃ jātu daṣṭavān //
KSS, 3, 5, 30.2 ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot //
KSS, 3, 6, 73.1 yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi /
KSS, 3, 6, 74.1 tato jagannāśabhayād ratavighnāya śūlinaḥ /
KSS, 4, 1, 82.1 tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat /
Narmamālā
KṣNarm, 3, 23.2 vinā caṇḍaratodghṛṣṭaṃ raṇḍā khaṇḍitamānasā //
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā //
KṣNarm, 3, 66.1 ārūḍho 'pi rate yatnādutthānopahatadhvajaḥ /
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
Rasamañjarī
RMañj, 6, 285.1 ratikāle ratānte vā punaḥ sevyo rasottamaḥ /
Rasendracintāmaṇi
RCint, 8, 25.1 ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /
Smaradīpikā
Smaradīpikā, 1, 13.2 bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam //
Smaradīpikā, 1, 13.2 bāhyaṃ rataṃ tataḥ kuryād rataṃ deśaviśeṣajam //
Ānandakanda
ĀK, 1, 17, 53.2 śokavāhanabhītiś cālasyātyantarataṃ tathā //
Āryāsaptaśatī
Āsapt, 1, 35.2 śikṣasamaye'pi mude ratalīlākālidāsoktī //
Āsapt, 1, 54.1 ratarītivītavasanā priyeva śuddhāpi vāṅmude sarasā /
Āsapt, 2, 288.2 mugdhā ratābhiyogaṃ na manyate na pratikṣipati //
Āsapt, 2, 312.2 tāṃ snigdhakupitadṛṣṭiṃ smarāmi rataniḥsahāṃ sutanum //
Āsapt, 2, 525.2 vetralatayeva bālāṃ talpe nartayati ratarītyā //
Āsapt, 2, 526.1 viparītam api rataṃ te sroto nadyā ivānukūlam idam /
Āsapt, 2, 538.2 pīnottuṅgastanabharadūrībhūtaṃ rataśrāntau //
Śukasaptati
Śusa, 10, 2.4 parapuruṣalampaṭe prasiddhe ratakarmaṇi //
Caurapañcaśikā
CauP, 1, 12.1 adyāpi tat kanakakuṇḍalaghṛṣṭagaṇḍam āsyaṃ smarāmi viparītaratābhiyoge /
Kokilasaṃdeśa
KokSam, 2, 9.2 mugdhākṣīṇāṃ mukulitadṛśāṃ mohanāḍambarānte bhūyaḥ śrāntaṃ punarapi ratodyogam udvelayanti //
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
RSK, 5, 40.2 snāne vastre ratāgāre dhūpo'yaṃ rājavallabhaḥ /