Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 64, 15.2 āśramapravaraṃ ramyaṃ dadarśa ca manoramam //
MBh, 1, 106, 8.1 sa caran dakṣiṇaṃ pārśvaṃ ramyaṃ himavato gireḥ /
MBh, 1, 131, 2.2 kathayāṃcakrire ramyaṃ nagaraṃ vāraṇāvatam //
MBh, 1, 143, 19.11 śālihotrasaro ramyam āseduste jalārthinaḥ /
MBh, 1, 199, 46.3 rājño vāsagṛhaṃ ramyaṃ viśvakarmā tvakārayat /
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 212, 1.71 praviśya ca gṛhaṃ ramyaṃ sarvabhogasamanvitam /
MBh, 2, 18, 26.2 ramyaṃ padmasaro gatvā kālakūṭam atītya ca //
MBh, 2, 24, 19.1 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam /
MBh, 2, 29, 4.1 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat /
MBh, 3, 25, 16.2 puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ //
MBh, 3, 61, 60.2 tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam //
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 122, 5.2 ājagāma saro ramyaṃ vihartum idam uttamam //
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 155, 48.2 śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpyadhiṣṭhitān //
MBh, 3, 175, 5.2 dadarśa tad vanaṃ ramyaṃ devagandharvasevitam //
MBh, 3, 198, 17.1 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ /
MBh, 3, 295, 3.1 punar dvaitavanaṃ ramyam ājagāma yudhiṣṭhiraḥ /
MBh, 5, 82, 15.1 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam /
MBh, 12, 163, 6.2 āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam //
MBh, 12, 312, 22.2 mithilopavanaṃ ramyam āsasāda maharddhimat //
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 12, 312, 39.2 suramyaṃ darśayāmāsur ekaikaśyena bhārata //
MBh, 12, 326, 85.1 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam /
Rāmāyaṇa
Rām, Bā, 47, 11.2 purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam //
Rām, Ay, 29, 3.2 juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam //
Rām, Ay, 41, 1.1 tatas tu tamasātīraṃ ramyam āśritya rāghavaḥ /
Rām, Ay, 64, 1.2 praviśyāsahyaparikhaṃ ramyaṃ rājagṛhaṃ puram //
Rām, Ay, 105, 22.2 śṛṅgaverapuraṃ ramyaṃ praviveśa sasainikaḥ //
Rām, Ār, 10, 5.2 dadṛśuḥ sahitā ramyaṃ taṭākaṃ yojanāyatam //
Rām, Ār, 40, 17.1 vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat /
Rām, Ār, 53, 2.2 praviveśa gṛhaṃ ramyaṃ sītāṃ draṣṭum abhitvaran //
Rām, Ki, 32, 9.1 aṅgadasya gṛhaṃ ramyaṃ maindasya dvividasya ca /
Rām, Ki, 48, 17.1 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca /
Rām, Su, 5, 35.1 kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca /
Rām, Yu, 50, 3.2 dadarśa vipulaṃ ramyaṃ rākṣasendraniveśanam //
Rām, Yu, 115, 22.2 manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ //
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Kirātārjunīya
Kir, 3, 10.1 ity uktavān uktiviśeṣaramyaṃ manaḥ samādhāya jayopapattau /
Kir, 11, 38.1 prasādaramyam ojasvi garīyo lāghavānvitam /
Kūrmapurāṇa
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
Liṅgapurāṇa
LiPur, 1, 77, 11.1 gatvā śivapuraṃ ramyaṃ bhuktvā bhogān yathepsitān /
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 34.1 sampūjya pūjyaṃ tridaśeśvarāṇāṃ samprekṣya codyānam atīva ramyam /
Matsyapurāṇa
MPur, 119, 40.2 ramyamāyatanaṃ dṛṣṭvā tatrovāsāśrame punaḥ //
MPur, 154, 140.2 ratnakrīḍanakaṃ ramyaṃ sthāpitaṃ yacciraṃ mayā //
MPur, 154, 144.2 anudgīrṇo'kṣatirmene ramyametadupasthitam //
MPur, 154, 272.2 jagāmopavanaṃ ramyaṃ ratistu himabhūbhṛtaḥ //
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri mā rūpaṃ tapasā daha //
Viṣṇupurāṇa
ViPur, 2, 16, 5.3 pravivikṣau puraṃ ramyaṃ tenātra sthīyate mayā //
ViPur, 5, 6, 45.1 kvacid gobhiḥ samaṃ ramyaṃ geyatānaratāvubhau /
ViPur, 5, 8, 1.3 bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau //
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
Garuḍapurāṇa
GarPur, 1, 43, 33.1 viśuddhagranthikaṃ ramyaṃ mahāpātakanāśanam /
Kathāsaritsāgara
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
Mātṛkābhedatantra
MBhT, 5, 8.2 naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam //
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
Rasaprakāśasudhākara
RPSudh, 11, 58.1 puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 30.2 dṛṣṭvā tadvipinaṃ ramyaṃ praviṣṭāḥ pāṇḍunandanāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //
SkPur (Rkh), Revākhaṇḍa, 180, 35.2 jagāma tadgṛhaṃ ramyaṃ paṭhanbrahma sanātanam //