Occurrences

Yājñavalkyasmṛti

Yājñavalkyasmṛti
YāSmṛ, 1, 50.2 brahmalokam avāpnoti na cehājāyate punaḥ //
YāSmṛ, 1, 78.1 lokānantyaṃ divaḥ prāptiḥ putrapautraprapautrakaiḥ /
YāSmṛ, 1, 111.2 mānyāv etau gṛhasthasya brahmalokam abhīpsataḥ //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 1, 158.2 vivādaṃ varjayitvā tu sarvāṃl lokāñ jayed gṛhī //
YāSmṛ, 1, 212.2 tad dadat samavāpnoti brahmalokam avicyutam //
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
YāSmṛ, 1, 358.1 adharmadaṇḍanaṃ svargakīrtilokavināśanam /
YāSmṛ, 2, 73.2 ye pātakakṛtāṃ lokā mahāpātakināṃ tathā //
YāSmṛ, 2, 74.1 agnidānāṃ ca ye lokā ye ca strībālaghātinām /
YāSmṛ, 3, 10.2 phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati //
YāSmṛ, 3, 145.2 ime lokā eṣa cātmā tasmācca sacarācaram //
YāSmṛ, 3, 167.2 brahmalokam atikramya tena yāti parāṃ gatim //
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
YāSmṛ, 3, 193.2 ayanaṃ devalokaṃ ca savitāraṃ savaidyutam //
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
YāSmṛ, 3, 330.2 iha loke yaśaḥ prāpya te yāsyanti triviṣṭapam //