Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 93, 6.2 agnīṣomā brahmaṇā vāvṛdhānoruṃ yajñāya cakrathur u lokam //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 3, 2, 9.2 tāsām ekām adadhur martye bhujam u lokam u dve upa jāmim īyatuḥ //
ṚV, 3, 29, 8.1 sīda hotaḥ sva u loke cikitvān sādayā yajñaṃ sukṛtasya yonau /
ṚV, 3, 37, 11.2 u loko yas te adriva indreha tata ā gahi //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 6, 23, 3.2 kartā vīrāya suṣvaya u lokaṃ dātā vasu stuvate kīraye cit //
ṚV, 6, 23, 7.2 edam barhir yajamānasya sīdoruṃ kṛdhi tvāyata u lokam //
ṚV, 6, 47, 8.1 uruṃ no lokam anu neṣi vidvān svarvaj jyotir abhayaṃ svasti /
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 84, 2.2 pari no heᄆo varuṇasya vṛjyā uruṃ na indraḥ kṛṇavad u lokam //
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 100, 12.1 sakhe viṣṇo vitaraṃ vi kramasva dyaur dehi lokaṃ vajrāya viṣkabhe /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /
ṚV, 9, 86, 21.1 ayam punāna uṣaso vi rocayad ayaṃ sindhubhyo abhavad u lokakṛt /
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 9, 113, 7.1 yatra jyotir ajasraṃ yasmiṃl loke svar hitam /
ṚV, 9, 113, 7.2 tasmin māṃ dhehi pavamānāmṛte loke akṣita indrāyendo pari srava //
ṚV, 9, 113, 9.2 lokā yatra jyotiṣmantas tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 16, 4.2 yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam //
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 30, 7.1 yo vo vṛtābhyo akṛṇod u lokaṃ yo vo mahyā abhiśaster amuñcat /
ṚV, 10, 85, 20.2 ā roha sūrye amṛtasya lokaṃ syonam patye vahatuṃ kṛṇuṣva //
ṚV, 10, 85, 24.2 ṛtasya yonau sukṛtasya loke 'riṣṭāṃ tvā saha patyā dadhāmi //
ṚV, 10, 85, 43.2 adurmaṅgalīḥ patilokam ā viśa śaṃ no bhava dvipade śaṃ catuṣpade //
ṚV, 10, 90, 14.2 padbhyām bhūmir diśaḥ śrotrāt tathā lokāṁ akalpayan //
ṚV, 10, 104, 10.2 ārdayad vṛtram akṛṇod u lokaṃ sasāhe śakraḥ pṛtanā abhiṣṭiḥ //
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 180, 3.2 apānudo janam amitrayantam uruṃ devebhyo akṛṇor u lokam //