Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 46.2 vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ //
SaundĀ, 3, 14.2 krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat //
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 4, 5.2 manuṣyaloke hi tadā babhūva sā sundarī strīṣu nareṣu nandaḥ //
SaundĀ, 5, 12.1 tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 31.2 tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena //
SaundĀ, 5, 41.2 kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ //
SaundĀ, 5, 45.1 tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam /
SaundĀ, 7, 14.1 tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā /
SaundĀ, 7, 52.2 pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhernāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ //
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
SaundĀ, 10, 34.2 nando jarāmṛtyuvaśaṃ sadārtaṃ mene śmaśānapratimaṃ nṛlokam //
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 11, 39.2 nṛlokaṃ punarevaiti pravāsāt svagṛhaṃ yathā //
SaundĀ, 11, 40.2 tiryakṣu pitṛloke vā narake copapadyate //
SaundĀ, 11, 57.1 maitryā saptavārṣikyā brahmalokamito gataḥ /
SaundĀ, 11, 59.2 ajñānasūtreṇa tathāvabaddho gato 'pi dūraṃ punareti lokaḥ //
SaundĀ, 11, 61.2 antarlokagatāḥ kṛtārthamatayastadvaddivi dhyāyino manyante śivamacyutaṃ dhruvamiti svaṃ sthānamāvartakam //
SaundĀ, 12, 16.1 ataśca nikhilaṃ lokaṃ viditvā sacarācaram /
SaundĀ, 12, 22.1 loke 'sminnālayārāme nivṛttau durlabhā ratiḥ /
SaundĀ, 12, 38.2 loke 'smin durlabhatvācca ratnamityabhibhāṣitā //
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 6.1 tadvalloke munirjāto lokasyānugrahaṃ caran /
SaundĀ, 13, 6.2 kṛtitvānnirmalatvācca lokadharmairna lipyate //
SaundĀ, 13, 39.1 teṣāṃ hi satataṃ loke viṣayānabhikāṅkṣatām /
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 15, 30.2 svabhāvo jīvalokasya parīkṣyastannivṛttaye //
SaundĀ, 15, 35.1 loke prakṛtibhinne 'sminna kaścit kasyacit priyaḥ /
SaundĀ, 15, 38.2 snehaṃ kāryāntarāllokāśchinatti ca karoti ca //
SaundĀ, 15, 40.1 yo 'bhavad bāndhavajanaḥ paraloke priyastava /
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 15, 47.2 nāsti kācid gatirloke gato yatra na bādhyate //
SaundĀ, 15, 49.1 lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ /
SaundĀ, 15, 50.2 chandarāgamataḥ saumya lokacitreṣu mā kṛthāḥ //
SaundĀ, 15, 51.2 jīvalokaṃ tadā sarvamādīptamiva maṃsyase //
SaundĀ, 15, 59.1 garbhāt prabhṛti yo lokaṃ jighāṃsuranugacchati /
SaundĀ, 15, 60.1 prasūtaḥ puruṣo loke śrutavān balavānapi /
SaundĀ, 15, 63.1 niḥsāraṃ paśyato lokaṃ toyabudbudadurbalam /
SaundĀ, 16, 6.2 bhavād bhavaṃ yāti na śāntimeti saṃsāradolāmadhiruhya lokaḥ //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
SaundĀ, 16, 17.1 pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam /
SaundĀ, 16, 18.1 jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ /
SaundĀ, 16, 38.2 alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca //
SaundĀ, 17, 20.2 sāmagryataḥ sambhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa //
SaundĀ, 17, 21.2 tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam //
SaundĀ, 17, 30.1 kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ /
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 10.2 kṛtsnaṃ kṛtaṃ me kṛtakārya kāryaṃ lokeṣu bhūto 'smi na lokadharmā //
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
SaundĀ, 18, 28.1 nirjitya māraṃ yudhi durnivāramadyāsi loke raṇaśīrṣaśūraḥ /
SaundĀ, 18, 30.2 yāvat satarṣaḥ puruṣo hi loke tāvat samṛddho 'pi sadā daridraḥ //
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
SaundĀ, 18, 38.1 duḥkhaṃ na me syāt sukhameva me syāditi pravṛttaḥ satataṃ hi lokaḥ /
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /