Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 25, 27.1 pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca //
ArthaŚ, 2, 25, 29.1 cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadhukamustālodhrāṇāṃ dvikārṣikaścāsavasambhāraḥ //
ArthaŚ, 14, 4, 7.1 kuṣṭhalodhrayogaḥ pākaśoṣaghnaḥ //
Buddhacarita
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
Carakasaṃhitā
Ca, Sū., 3, 5.2 manaḥśilāle gṛhadhūma elā kāsīsalodhrārjunamustasarjāḥ //
Ca, Sū., 3, 10.1 kuṣṭhāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakamustalodhrāḥ /
Ca, Sū., 3, 12.2 tutthaṃ viḍaṅgaṃ maricāni kuṣṭhaṃ lodhraṃ ca tadvat samanaḥśilaṃ syāt //
Ca, Sū., 3, 26.1 śaivālapadmotpalavetratuṅgaprapauṇḍarīkāṇyamṛṇālalodhram /
Ca, Sū., 3, 29.1 śirīṣalāmajjakahemalodhraistvagdoṣasaṃsvedaharaḥ pragharṣaḥ /
Ca, Sū., 3, 29.2 pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ //
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 9.1 tadyathā jīvakarṣabhakau medā mahāmedā kākolī kṣīrakākolī mudgaparṇīmāṣaparṇyau jīvantī madhukamiti daśemāni jīvanīyāni bhavanti kṣīriṇī rājakṣavakāśvagandhākākolīkṣīrakākolīvāṭyāyanībhadraudanībhāradvājīpayasyarṣyagandhā iti daśemāni bṛṃhaṇīyāni bhavanti mustakuṣṭhaharidrādāruharidrāvacātiviṣākaṭurohiṇīcitrakacirabilvahaimavatya iti daśemāni lekhanīyāni bhavanti suvahārkorubukāgnimukhīcitrācitrakacirabilvaśaṅkhinīśakulādanīsvarṇakṣīriṇya iti daśemāni bhedanīyāni bhavanti madhukamadhuparṇīpṛśniparṇyambaṣṭhakīsamaṅgāmocarasadhātakīlodhrapriyaṅgukaṭphalānīti daśemāni saṃdhānīyāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaverāmlavetasamaricājamodābhallātakāsthihiṅguniryāsā iti daśemāni dīpanīyāni bhavanti iti ṣaṭkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 22.1 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ śubhāḥ /
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 44.4 tasya cen nābhiḥ pacyeta tāṃ lodhramadhukapriyaṅgusuradāruharidrākalkasiddhena tailenābhyajyāt eṣām eva tailauṣadhānāṃ cūrṇenāvacūrṇayet /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Cik., 4, 45.1 candanośīralodhrāṇāṃ rase tadvat sanāgare /
Ca, Cik., 4, 66.2 vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet //
Ca, Cik., 4, 67.2 nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet //
Ca, Cik., 4, 73.1 uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ /
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 4, 89.3 lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham //
Ca, Cik., 4, 99.2 nasyaṃ tathāmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ //
Ca, Cik., 4, 104.2 udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāśca sarve //
Mahābhārata
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 1, 199, 39.4 aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ //
MBh, 1, 199, 41.2 prācīnāmalakair lodhrair aṅkolaiśca supuṣpitaiḥ //
MBh, 2, 19, 4.2 nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ //
MBh, 2, 19, 8.2 lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ //
MBh, 3, 61, 4.1 jambvāmralodhrakhadiraśākavetrasamākulam /
Rāmāyaṇa
Rām, Ay, 88, 8.1 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ /
Rām, Ki, 42, 13.1 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca /
Rām, Ki, 48, 17.1 tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca /
Amarakośa
AKośa, 2, 82.1 gālavaḥ śābaro lodhras tirīṭas tilvamārjanau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 26.1 lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ /
AHS, Sū., 15, 26.1 lodhraśābarakalodhrapalāśā jiṅginīsaralakaṭphalayuktāḥ /
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Sū., 15, 38.2 lodhraṃ dhātakībilvapeśike kaṭvaṅgaḥ kamalodbhavaṃ rajaḥ //
AHS, Sū., 15, 41.1 nyagrodhapippalasadāphalalodhrayugmaṃ jambūdvayārjunakapītanasomavalkāḥ /
AHS, Sū., 21, 16.2 nyagrodhodumbarāśvatthaplakṣalodhratvacaḥ sitā //
AHS, Sū., 27, 48.2 lodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ //
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Cikitsitasthāna, 1, 55.2 drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ //
AHS, Cikitsitasthāna, 1, 134.2 kapitthamātuluṅgāmlavidārīlodhradāḍimaiḥ //
AHS, Cikitsitasthāna, 2, 16.2 uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ kucandanam //
AHS, Cikitsitasthāna, 2, 25.1 vāsārasena phalinīmṛllodhrāñjanamākṣikam /
AHS, Cikitsitasthāna, 2, 27.2 lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā //
AHS, Cikitsitasthāna, 8, 65.2 viśālāṃ lodhramaricakṛṣṇāvellailavālukam //
AHS, Cikitsitasthāna, 8, 109.2 lodhradvayaṃ mocarasaṃ balāṃ dāḍimajāṃ tvacam //
AHS, Cikitsitasthāna, 8, 112.2 lodhraṃ tilān mocarasaṃ samaṅgāṃ candanotpalam //
AHS, Cikitsitasthāna, 8, 114.2 lodhrakaṭvaṅgakuṭajasamaṅgāśālmalītvacam //
AHS, Cikitsitasthāna, 8, 117.1 athavā dhātakīlodhrakuṭajatvakphalotpalaiḥ /
AHS, Cikitsitasthāna, 8, 130.2 madhukotpalalodhrāmbu samaṅgā bilvacandanam //
AHS, Cikitsitasthāna, 9, 63.1 tilā mocarasaṃ lodhraṃ samaṅgā kamalotpalam /
AHS, Cikitsitasthāna, 9, 64.2 niśendrayavalodhrailākvāthaḥ pakvātisārajit //
AHS, Cikitsitasthāna, 9, 65.1 lodhrāmbaṣṭhāpriyaṅgvādigaṇāṃs tadvat pṛthak pibet /
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 12, 7.2 lodhrābhayātoyadakaṭphalānāṃ pāṭhāviḍaṅgārjunadhanvanānām /
AHS, Cikitsitasthāna, 12, 8.1 uśīralodhrārjunacandanānāṃ paṭolanimbāmalakāmṛtānām /
AHS, Cikitsitasthāna, 12, 8.2 lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 17.2 trikaṇṭakaniśālodhrasomavalkavacārjunaiḥ //
AHS, Cikitsitasthāna, 12, 25.1 lodhramūrvāśaṭhīvellabhārgīnatanakhaplavān /
AHS, Cikitsitasthāna, 12, 28.1 lodhrāsavo 'yaṃ mehārśaḥśvitrakuṣṭhārucikṛmīn /
AHS, Cikitsitasthāna, 17, 26.1 viśālātriphalālodhranalikādevadārubhiḥ /
AHS, Cikitsitasthāna, 19, 67.1 mustāmṛtāsaṅgakaṭaṅkaṭerīkāsīsakampillakakuṣṭhalodhrāḥ /
AHS, Kalpasiddhisthāna, 2, 39.1 lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet /
AHS, Kalpasiddhisthāna, 4, 11.1 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo 'gryaṃ kamalotpalaiśca /
AHS, Kalpasiddhisthāna, 4, 12.2 gopāṅganācandanapadmakarddhiyaṣṭyāhvalodhrāṇi palārdhakāni //
AHS, Kalpasiddhisthāna, 4, 14.2 lodhrātmaguptāmadhuyaṣṭikābhir nāgāhvamuñjātakacandanaiśca //
AHS, Utt., 2, 41.1 samaṅgādhātakīlodhrakuṭannaṭabalādvayaiḥ /
AHS, Utt., 2, 50.2 yaṣṭyāhvapippalīlodhrapadmakotpalacandanaiḥ //
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 9, 32.1 dviniśālodhrayaṣṭyāhvarohiṇīnimbapallavaiḥ /
AHS, Utt., 11, 22.1 sakṣaudrair dviniśālodhrapaṭolīyaṣṭikiṃśukaiḥ /
AHS, Utt., 11, 39.1 secanaṃ lodhrapoṭalyā koṣṇāmbhomagnayāthavā /
AHS, Utt., 13, 3.1 prapauṇḍarīkakākolīpippalīlodhrasaindhavaiḥ /
AHS, Utt., 13, 29.2 paṭulodhraśilāpathyākaṇailāñjanaphenakaiḥ //
AHS, Utt., 13, 74.1 drākṣayā naladalodhrayaṣṭibhiḥ śaṅkhatāmrahimapadmapadmakaiḥ /
AHS, Utt., 14, 26.2 lodhrasaindhavamṛdvīkāmadhukaiśchāgalaṃ payaḥ //
AHS, Utt., 16, 7.1 ghoṣābhayātutthakayaṣṭilodhrair mūtī susūkṣmaiḥ ślathavastrabaddhaiḥ /
AHS, Utt., 16, 16.1 śvetalodhraṃ samadhukaṃ ghṛtabhṛṣṭaṃ sucūrṇitam /
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 32.2 śvetalodhraṃ ghṛte bhṛṣṭaṃ cūrṇitaṃ tāntavasthitam //
AHS, Utt., 18, 8.1 yaṣṭyanantāhimośīrakākolīlodhrajīvakaiḥ /
AHS, Utt., 18, 21.1 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena ca /
AHS, Utt., 18, 43.2 jambvāmrapallavabalāyaṣṭīlodhratilotpalaiḥ //
AHS, Utt., 22, 1.4 yaṣṭījyotiṣmatīlodhraśrāvaṇīśārivotpalaiḥ //
AHS, Utt., 22, 6.1 lodhrasarjarasakṣaudramadhukaiḥ pratisāraṇam /
AHS, Utt., 22, 9.2 priyaṅgulodhratriphalāmākṣikaiḥ pratisārayet //
AHS, Utt., 22, 15.1 tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam /
AHS, Utt., 22, 35.2 lodhramustamiśiśreṣṭhātārkṣyapattaṅgakiṃśukaiḥ //
AHS, Utt., 22, 36.2 yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ //
AHS, Utt., 22, 60.2 gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ //
AHS, Utt., 22, 64.2 salodhrapaṭupattaṅgakaṇair gaṇḍūṣagharṣaṇe //
AHS, Utt., 22, 80.1 samaṅgādhātakīlodhraphalinīpadmakair jalam /
AHS, Utt., 22, 85.1 suratarulodhradrākṣāmañjiṣṭhācocapadmakaviḍaṅgaiḥ /
AHS, Utt., 22, 87.1 udvartitaṃ ca prapunāṭalodhradārvībhirabhyaktam anena vaktram /
AHS, Utt., 22, 91.2 candanadvayalodhrapuṇḍrāhvayaṣṭyāhvalākṣāñjanadvayam //
AHS, Utt., 22, 98.1 pāṭhādārvītvakkuṣṭhamustāsamaṅgātiktāpītāṅgīlodhratejovatīnām /
AHS, Utt., 25, 52.2 aśvagandhā ruhā lodhraṃ kaṭphalaṃ madhuyaṣṭikā //
AHS, Utt., 25, 58.1 kācchīlodhrābhayāsarjasindūrāñjanatutthakam /
AHS, Utt., 25, 59.2 kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ //
AHS, Utt., 27, 24.1 tān samān susthitāñ jñātvā phalinīlodhrakaṭphalaiḥ /
AHS, Utt., 27, 25.1 dhātakīlodhracūrṇair vā rohantyāśu tathā vraṇāḥ /
AHS, Utt., 27, 40.1 śaileyarāsnāṃśumatīkaserukālānusārīnatapattralodhraiḥ /
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 30, 27.2 salodhrābhayayaṣṭyāhvaśatāhvādvīpidārubhiḥ //
AHS, Utt., 32, 3.1 lodhrakustumburuvacāḥ pralepo mukhadūṣike /
AHS, Utt., 32, 17.1 raktacandanamañjiṣṭhākuṣṭhalodhrapriyaṅgavaḥ /
AHS, Utt., 32, 25.1 yavān sarjarasaṃ lodhram uśīraṃ madanaṃ madhu /
AHS, Utt., 34, 4.2 tutthagairikalodhrailāmanohvālarasāñjanaiḥ //
AHS, Utt., 34, 10.2 tindukatriphalālodhrair lepastailaṃ ca ropaṇam //
AHS, Utt., 34, 46.2 bāhlīkabilvātiviṣālodhratoyadagairikam //
AHS, Utt., 34, 51.2 jambvāmrasārakāsīsalodhrakaṭphalatindukaiḥ //
AHS, Utt., 35, 39.1 pippalyo dhyāmakaṃ māṃsī lodhram elā suvarcikā /
AHS, Utt., 37, 74.2 natalodhravacākaṭvīpāṭhailāpattrakuṅkumaiḥ //
AHS, Utt., 37, 86.1 lodhraṃ sevyaṃ padmakaṃ padmareṇuḥ kālīyākhyaṃ candanaṃ yacca raktam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 251.2 lodhrakarbūramustābhir ghṛṣṭo 'haṃ snapitas tayā //
Kirātārjunīya
Kir, 10, 29.1 nicayini lavalīlatāvikāse janayati lodhrasamīraṇe ca harṣam /
Kumārasaṃbhava
KumSaṃ, 7, 9.1 tāṃ lodhrakalkena hṛtāṅgatailām āśyānakāleyakṛtāṅgarāgām /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
Matsyapurāṇa
MPur, 118, 22.2 tintiḍīkaistathā lodhrairviḍaṅgaiḥ kṣīrikādrumaiḥ //
MPur, 161, 61.1 pārijātāśca lodhrāśca mallikā bhadradāravaḥ /
Meghadūta
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Suśrutasaṃhitā
Su, Sū., 37, 7.1 ete vargāstrayo lodhraṃ pathyā piṇḍītakāni ca /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 20, 38.1 kustumburuvacālodhrakuṣṭhairvā lepanaṃ hitam /
Su, Cik., 21, 6.2 tailena triphalālodhratindukāmrātakena tu //
Su, Cik., 22, 9.2 priyaṅgutriphalālodhraṃ sakṣaudraṃ pratisāraṇam //
Su, Utt., 17, 41.2 uśīralodhratriphalāpriyaṅgubhiḥ pacettu nasyaṃ kapharogaśāntaye //
Su, Utt., 19, 15.2 nimbacchadaṃ madhukadārvi satāmralodhramicchanti cātra bhiṣajo 'ñjanamaṃśatulyam //
Su, Utt., 21, 48.2 mañjiṣṭhālodhralākṣābhiḥ kapitthasya rasena vā //
Su, Utt., 39, 303.1 vidārī dāḍimaṃ lodhraṃ dadhitthaṃ bījapūrakam /
Su, Utt., 40, 69.1 samaṅgā dhātakīpuṣpaṃ mañjiṣṭhā lodhramustakam /
Su, Utt., 40, 70.1 āmrāsthimadhyaṃ lodhraṃ ca bilvamadhyaṃ priyaṅgavaḥ /
Su, Utt., 40, 72.2 lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet //
Su, Utt., 40, 86.2 lodhracandanayaṣṭyāhvadārvīpāṭhāsitotpalān //
Su, Utt., 40, 120.2 madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām //
Su, Utt., 40, 121.2 mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam //
Su, Utt., 40, 122.2 śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ //
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 1.1 navapravālodgamasasyaramyaḥ praphullalodhraḥ paripakvaśāliḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 33.1 madhusurabhi mukhābjaṃ locane lodhratāmre navakurabakapūrṇaḥ keśapāśo manojñaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 115.1 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ /
AṣṭNigh, 1, 115.1 lodhrādau tilvako lodhras tirīṭaḥ paṭṭikāhvayaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 155.1 lodhro rodhraḥ śābarakastilvakastilakastaruḥ /
DhanvNigh, Candanādivarga, 156.1 lodhraḥ śītaḥ kaṣāyaśca hanti tṛṣṇāmarocakam /
DhanvNigh, Candanādivarga, 158.1 lodhrayugmaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsrajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 251.1 lodhrastirīṭaḥ kānīnastilvakaḥ saṃtatodbhavaḥ /
MPālNigh, Abhayādivarga, 252.1 lodhro virecakaḥ śītaścakṣuṣyaḥ kaphapittanut /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 98.1 rodhre lodhraḥ site tatra śābaras tanuvalkalaḥ /
Rasamañjarī
RMañj, 6, 150.2 lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ //
RMañj, 6, 162.2 dhātakīndrayavamustālodhrabilvaguḍūcikāḥ //
RMañj, 9, 48.2 uśīramadhuyaṣṭī ca lodhramindrayavānapi //
Rasaratnākara
RRĀ, R.kh., 10, 69.9 gardabhāṇḍo 'rjunaśceha lodhrayugmadhavāsanāḥ //
Rasendracintāmaṇi
RCint, 4, 27.2 rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //
Rasendrasārasaṃgraha
RSS, 1, 329.2 lodhrendīvarakahlāravārāhī kāntayā saha /
Rājanighaṇṭu
RājNigh, Pipp., 8.1 lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā /
RājNigh, Pipp., 208.1 lodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ /
RājNigh, Pipp., 212.1 lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 16.1 māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ /
Ānandakanda
ĀK, 1, 15, 225.1 lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ /
ĀK, 1, 19, 17.2 puṃnāgalodhraphalinīpuṣpāmoditaṣaṭpadāḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 250.2 lodhraprativiṣāmustadhātakīndrayavāmṛtāḥ //
ŚdhSaṃh, 2, 12, 257.1 dhātakīndrayavā mustā lodhraṃ bilvaṃ guḍūcikā /
Bhāvaprakāśa
BhPr, 6, 2, 217.0 lodhras tilvas tirīṭaśca śāvaro gālavastathā //
BhPr, 6, 2, 219.1 lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 dhātakīpuṣpāṇi indrayavaḥ mustaṃ lodhraṃ bilvaṃ guḍūcī etaiḥ śāṇaṃ ṭaṅkaṃ madhunā lihet //
Uḍḍāmareśvaratantra
UḍḍT, 2, 55.1 vajraṃ vāthābhayā lodhraṃ mañjiṣṭhā hiṅgupattrikā /
UḍḍT, 5, 2.1 elā kuṣṭhaṃ ca lodhraṃ ca vacā ca raktacandanam /