Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Viṣṇusmṛti
Rasārṇava
Haribhaktivilāsa

Atharvaprāyaścittāni
AVPr, 2, 9, 5.9 oṣadhībhyas te lomāni spṛṇomi svāhā /
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 68.0 lomāny asya saṃchinddhi tvacam asya viveṣṭaya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 6.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāti /
BhārGS, 1, 15, 7.1 athāsyā dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭhamabhīva lomāni gṛhṇāti /
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 4.0 sarvāṇy aṅgalomāni saṃhārayate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 20, 1.4 yadi kāmayetobhayaṃ janayeyam ity abhīva lomāny aṅguṣṭhaṃ sahāṅgulibhir gṛhṇīyāt /
Jaiminigṛhyasūtra
JaimGS, 1, 14, 14.0 na śrāddhaṃ na lomāni saṃhārayet //
Kauśikasūtra
KauśS, 2, 4, 3.0 lomāni jatunā saṃdihya jātarūpeṇāpidhāpya //
KauśS, 4, 2, 21.0 kroḍalomāni jatunā saṃdihya jātarūpeṇāpidhāpya //
Kātyāyanaśrautasūtra
KātyŚS, 15, 9, 30.0 siṃhavṛkavyāghralomāni cāvapati //
Kāṭhakasaṃhitā
KS, 12, 13, 10.0 tayāsyāṃ lomāny arohayan //
KS, 12, 13, 11.0 tato vā iyaṃ lomāny agṛhṇāt //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 5.1 yad ita ito lomāni dato nakhān /
Vasiṣṭhadharmasūtra
VasDhS, 20, 26.1 lomāni mṛtyor juhomi lomabhir mṛtyuṃ vāsaya iti prathamām /
Vārāhagṛhyasūtra
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 12.1 api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
Āpastambagṛhyasūtra
ĀpGS, 4, 13.1 yadi kāmayeta puṃsa eva janayeyam ity aṅguṣṭham eva so 'bhīvāṅguṣṭham abhīva lomāni gṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 6, 4, 4, 22.1 athājalomānyācchidya /
ŚBM, 6, 7, 1, 7.1 abhi śuklāni ca kṛṣṇāni ca lomāni niṣyūto bhavati /
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
Carakasaṃhitā
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Indr., 3, 6.7 athāsya keśalomānyāyacchettasya cet keśalomānyāyamyamānāni pralucyeran na cedvedayeyustaṃ parāsuriti vidyāt /
Mahābhārata
MBh, 3, 81, 51.2 prāṇāyāmair nirharanti śvalomāni dvijottamāḥ //
Viṣṇusmṛti
ViSmṛ, 71, 44.1 na dantair nakhalomāni chindyāt //
Rasārṇava
RArṇ, 11, 169.1 gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /
Haribhaktivilāsa
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /