Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Saṅghabhedavastu
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 8.0 sarvajanapadeṣv ekāntasamāhitam āryāṇām vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta //
ĀpDhS, 2, 29, 14.2 sarvajanapadeṣv ekāntasamāhitam āryāṇāṃ vṛttaṃ samyagvinītānāṃ vṛddhānām ātmavatām alolupānām adāmbhikānāṃ vṛttasādṛśyaṃ bhajeta /
Carakasaṃhitā
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 4, 38.5 āhārakāmam atiduḥkhaśīlācāropacāram asūyakam asaṃvibhāginam atilolupam akarmaśīlaṃ praitaṃ vidyāt /
Mahābhārata
MBh, 1, 25, 26.11 etasminn eva kāle tu tāvṛṣī vittalolupau /
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 188, 22.39 na ca durgandhavadano na kṛśo na ca lolupaḥ /
MBh, 5, 81, 34.2 anyāyam anuvarteta sthirabuddhir alolupaḥ //
MBh, 12, 57, 20.1 upāsitā ca vṛddhānāṃ jitatandrīr alolupaḥ /
MBh, 12, 86, 9.2 kārye vivadamānānāṃ śaktam artheṣv alolupam //
MBh, 12, 112, 23.2 parasparam asaṃghuṣṭān vijigīṣūn alolupān //
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 228, 36.1 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 313, 47.1 bhavāṃścotpannavijñānaḥ sthirabuddhir alolupaḥ /
MBh, 13, 26, 17.1 mahāhrada upaspṛśya bhṛgutuṅge tv alolupaḥ /
MBh, 13, 26, 30.1 kauśikīdvāram āsādya vāyubhakṣas tv alolupaḥ /
MBh, 13, 32, 21.2 alolupāḥ puṇyaśīlāstānnamasyāmi keśava //
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 16.2 nīruje madhyavayasau jīvadvatse na lolupe //
Harṣacarita
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Kirātārjunīya
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kūrmapurāṇa
KūPur, 2, 29, 4.2 bhuktvā tat saṃtyajet pātraṃ yātrāmātram alolupaḥ //
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
Liṅgapurāṇa
LiPur, 1, 10, 14.2 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ //
Matsyapurāṇa
MPur, 145, 29.1 vṛddhāś cālolupāś caiva ātmavanto hyadāmbhikāḥ /
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Śār., 4, 93.1 strīlolupatvaṃ nairlajjyaṃ paiśācaṃ kāyalakṣaṇam /
Su, Śār., 4, 94.1 lolupaṃ cāpyadātāraṃ pretasattvaṃ vidurnaram /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Viṣṇupurāṇa
ViPur, 4, 4, 53.1 yasmād abhojyam etad asmadvidhānāṃ tapasvinām avagacchann api bhavān mahyaṃ dadāti tasmāt tavaivātra lolupatā bhaviṣyatīti //
ViPur, 6, 1, 28.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 59.2 rahite bhikṣukair grāme yātrāmātram alolupaḥ //
Śatakatraya
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 6.1 virakto viṣayadveṣṭā rāgī viṣayalolupaḥ /
Aṣṭāvakragīta, 17, 18.1 na mukto viṣayadveṣṭā na vā viṣayalolupaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 23.2 ta enaṃ lolupatayā maithunāyābhipedire //
BhāgPur, 3, 21, 55.1 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ /
BhāgPur, 3, 32, 40.1 na lolupāyopadiśen na gṛhārūḍhacetase /
BhāgPur, 8, 8, 30.1 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ /
Bhāratamañjarī
BhāMañj, 13, 964.1 lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate /
Devīkālottarāgama
DevīĀgama, 1, 27.1 viṣaye lolupaṃ cittaṃ markaṭādapi cañcalam /
Garuḍapurāṇa
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
Kathāsaritsāgara
KSS, 3, 5, 41.2 tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ //
KSS, 6, 1, 19.1 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
Rasaratnasamuccaya
RRS, 8, 78.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
Rasendracintāmaṇi
RCint, 1, 13.0 tatrādyayoḥ kevalaṃ pakvakaṣāyāṇāmapi kathañcana sādhyatvāccarame tu punarbhogalolupānām apyadhikāritvāttābhyāṃ samīcīno'yamiti kasya na pratibhāti //
Rasendracūḍāmaṇi
RCūM, 4, 95.2 evaṃ kṛte raso grāsalolupo mukhavānbhavet //
Rājanighaṇṭu
RājNigh, Rogādivarga, 48.2 svācāraḥ samadṛgdayālur akhalo yaḥ siddhamantrakramaḥ śāntaḥ kāmam alolupaḥ kṛtayaśā vaidyaḥ sa vidyotate //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 16.0 śraddhālur alolupaś ca //
Ānandakanda
ĀK, 1, 15, 481.2 snānadhyānārcanaparo madhurāsvādalolupaḥ //
ĀK, 1, 15, 482.2 yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ //
ĀK, 1, 19, 93.2 samāsīnaḥ priyālāpacaturāḥ kāmalolupāḥ //
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
Āryāsaptaśatī
Āsapt, 2, 230.1 cumbanalolupamadadharahṛtakāśmīraṃ smaran na tṛpyāmi /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
GokPurS, 10, 67.3 gautamena purā śakraḥ śapto 'bhūt kāmalolupaḥ //
Haribhaktivilāsa
HBhVil, 1, 57.2 bahvāśī dīrghasūtrī ca viṣayādiṣu lolupaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 11.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 9.1 indriyaṃ lolupā viprā ye bhavanti nṛpottama /