Occurrences

Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Liṅgapurāṇa
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 21.2 etāṃ tvacaṃ lohinīṃ tāṃ nudasva grāvā śumbhāti malaga iva vastrā //
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
Liṅgapurāṇa
LiPur, 1, 3, 13.1 tāmajāṃ lohitāṃ śuklāṃ kṛṣṇāmekāṃ bahuprajām /
LiPur, 1, 16, 35.1 ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ viśvaprajāṃ sṛjamānāṃ sarūpām /
Suśrutasaṃhitā
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /