Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 40.15 atra ataḥśabdaḥ śiṣyaguṇavacane /
PABh zu PāśupSūtra, 1, 1, 43.13 codanādhyayanādivacanād meṣavad ubhayakarmajaḥ /
PABh zu PāśupSūtra, 1, 1, 47.1 mānāptavacanam iti pramāṇāny abhidhīyante /
PABh zu PāśupSūtra, 1, 1, 47.4 ātmapratyakṣaṃ tadupahārakṛtsnatapoduḥkhāntādi vacanāt siddham /
PABh zu PāśupSūtra, 1, 1, 47.19 rudraḥ provāca vacanāt siddhiḥ /
PABh zu PāśupSūtra, 1, 2, 20.0 paramārthatas tu snānādi puṇyaphalasaṃyogadharmātmavacanād ātmaśaucam evaitat //
PABh zu PāśupSūtra, 1, 2, 21.0 kevalaṃ snānādyakaluṣāpahatapāpmādivacanāt kāryakaraṇavyapadeśenātmaśaucaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 9, 120.0 tadyathā paridṛṣṭārthabhūtārthaṃ vacanaṃ vāksatyaṃ ceti //
PABh zu PāśupSūtra, 1, 9, 121.0 tatra paridṛṣṭārthabhūtārthaṃ vacanaṃ satyaṃ tantre siddham //
PABh zu PāśupSūtra, 1, 9, 283.2 parasya vacanaṃ śrutvā duṣṭaveśma vivarjayet //
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 24, 18.0 rūpivacanāc ca sarveṣām eva rūpāṇāṃ yugapad evādhiṣṭhātā bhavati //
PABh zu PāśupSūtra, 1, 26, 8.0 evam atrāsya siddhasya kāmarūpivikaraṇavacanāt svakṛteṣu rūpeṣu prabhutvaṃ vibhutvaṃ guṇadharmitvaṃ ca vyākhyātam //
PABh zu PāśupSūtra, 1, 33, 1.0 atra akṣayādivacanavirodhād adhītaś caratīti pāṭhānupapattiḥ //
PABh zu PāśupSūtra, 1, 36.1, 8.0 tasmādabhītākṣayādivacanān nityamaiśvaryam iti siddham //
PABh zu PāśupSūtra, 2, 5, 35.0 taducyate iha yasmād āha śarvasarvebhyaḥ iti vacanād yathāsambhavam //
PABh zu PāśupSūtra, 2, 5, 42.0 iha sadyojātādivacanāt pālako nityaḥ //
PABh zu PāśupSūtra, 2, 7, 1.0 amaṅgalam iti atra sādhanajātam adhikurute taduddeśena tu maṅgalavacananirdeśaṃ karoti //
PABh zu PāśupSūtra, 2, 7, 2.0 caśabdaḥ kāraṇaguṇavacanopakṣepe draṣṭavyaḥ //
PABh zu PāśupSūtra, 2, 8, 9.0 āha samastānāṃ kāraṇaguṇānāṃ tu vacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 9, 2.0 atra tasmācchabdaḥ kāraṇaguṇavacane //
PABh zu PāśupSūtra, 2, 9, 7.0 athaitat kāraṇaguṇavacanaṃ jñātvā sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 12, 22.0 dharmādivacanāt //
PABh zu PāśupSūtra, 2, 17, 3.0 katham adhyayanadhyānādirahitamapi sādhakaṃ tapo'tigatiṃ gamayati tadabhyāso haratyenam iti vacanāt //
PABh zu PāśupSūtra, 2, 17, 12.0 āha atidānād yathāvat tapaso guṇavacanaṃ kimasti neti //
PABh zu PāśupSūtra, 2, 18, 2.0 atra tasmācchabdas tapaso guṇavacane //
PABh zu PāśupSūtra, 2, 18, 7.0 āha atyantatapaso guṇavacanaṃ jñātvā kāraṇaṃ ca sādhakena kiṃ kartavyam //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 2, 23, 17.0 eteṣu kalādivacanān maheśvaro nimittam //
PABh zu PāśupSūtra, 2, 26, 1.0 atra kalāvacane punaruktidoṣān na pṛthivyādiṣu sarvaśabdaḥ //
PABh zu PāśupSūtra, 3, 6, 1.0 bhavatīti vākyaśeṣo vacanādhikārād gamyate //
PABh zu PāśupSūtra, 3, 12, 11.0 kasmād bhāvivacanaṃ bhavati //
PABh zu PāśupSūtra, 3, 15, 17.0 sarvajñavacanād arthāvisaṃvāditvāc ca lokāparigrahābhāvaḥ //
PABh zu PāśupSūtra, 3, 16, 1.0 atra apiśabdaḥ krāthanādisarvakriyāsamuccayavacane //
PABh zu PāśupSūtra, 4, 7.1, 7.0 tatrānnavacanād anannapratiṣedhaḥ //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 4, 9, 34.0 sarvajñavacanād avisaṃvāditvāc ca //
PABh zu PāśupSūtra, 4, 9, 35.0 nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 10, 2.0 kathaṃ gamyate asureṣvācaraṇavacanāt //
PABh zu PāśupSūtra, 4, 17, 3.0 tasmāt sarvajñavacanāvisaṃvāditvāc cāyaṃ satpatha ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 22.0 tathā api tadbhāṣaṇopadeśād vāgindriyaṃ vāktālujihvādiṣu sthāneṣu saṃniviṣṭaṃ vacanakriyāsamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 8, 11.0 sarvajñavacanād avisaṃvāditvāc caitad gamyam //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 14, 4.0 bhikṣāvacanād abhaikṣyapratiṣedhaḥ //
PABh zu PāśupSūtra, 5, 17, 21.0 anupūrvaśa iti atikrāntāpekṣaṇe prakāravacane ca //
PABh zu PāśupSūtra, 5, 32, 6.0 dharmātmavacanād atigatyānantyavad ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 11.0 vicchedavacanād gamyate //
PABh zu PāśupSūtra, 5, 38, 19.0 tadasaṅgādivacanāt //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
PABh zu PāśupSūtra, 5, 43, 4.0 adhipativacanavirodhāt //