Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 55.1 vajreṇa saptadhā cakre taṃ garbhaṃ tridaśādhipaḥ /
MPur, 7, 60.2 vajreṇāpi hatāḥ santo na vināśam avāpnuyuḥ //
MPur, 11, 29.2 triśūlaṃ cāpi rudrasya vajramindrasya cādhikam //
MPur, 24, 49.1 jaghāna śakro vajreṇa sarvāndharmabahiṣkṛtān /
MPur, 47, 22.1 upasaṅgasya tu sutau vajraḥ saṃkṣipta eva ca /
MPur, 54, 21.2 haimīṃ viśālāyatabāhudaṇḍāṃ muktāphalendūpalavajrayuktām //
MPur, 83, 13.2 pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ //
MPur, 90, 3.1 pūrveṇa vajragomedairdakṣiṇenendranīlakaiḥ /
MPur, 90, 11.2 tatsarvaṃ nāśamāyāti girirvajrahato yathā //
MPur, 119, 9.1 vajrakesarajālāni sugandhīni tathā yutam /
MPur, 119, 10.2 tasminsarasi yā bhūmirna sā vajrasamākulā //
MPur, 119, 12.2 tatra marakatakhaṇḍāni vajrāṇāṃ ca sahasraśaḥ //
MPur, 119, 17.2 vajrasyaiva ca mukhyasya tathā brahmamaṇerapi //
MPur, 119, 27.2 vajrāṃśujālaiḥ sphuritaṃ ramyaṃ dṛṣṭimanoramam //
MPur, 135, 37.1 tathā vṛkṣaśilāvajraśūlapaṭṭiparaśvadhaiḥ /
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 54.2 vajraṃ vajranibhāṅgasya dānavasya sasarja ha //
MPur, 135, 55.2 papāta vakṣasi tadā vajraṃ daityasya bhīṣaṇam //
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
MPur, 135, 56.1 sa vajranihato daityo vajrasaṃhananopamaḥ /
MPur, 135, 56.2 papāta vajrābhihataḥ śakreṇādririvāhataḥ //
MPur, 135, 76.2 vajreṇa bhīmena ca vajrapāṇiḥ śaktyā ca śaktyā ca mayūraketuḥ //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 31.1 paraśvadhaistatra śilopalaiśca triśūlavajrottamakampanaiśca /
MPur, 140, 6.2 śarāsanāni vajrāṇi gurūṇi musalāni ca //
MPur, 140, 12.1 vajrāhatāḥ patantyanye bāṇairanye vidāritāḥ /
MPur, 140, 14.2 vajraśūlarṣṭipātānāṃ paṭṭiśānāṃ ca sarvataḥ //
MPur, 140, 36.2 vidyunmālyapatadbhūmau vajrāhata ivācalaḥ //
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
MPur, 140, 76.1 taddeveśo vacaḥ śrutvā indro vajradharastadā /
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 146, 41.1 vajrāsāramayair aṅgair achedyairāyasair dṛḍhaiḥ /
MPur, 146, 43.2 putramapratikarmāṇamajeyaṃ vajraduśchidam //
MPur, 150, 201.1 vajrāstraṃ tu prakurvāte dānavendranivāraṇam /
MPur, 150, 201.2 tato vajramayaṃ varṣaṃ prāvartad atidāruṇam //
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 150, 204.2 vajrāstraṃ śamayāmāsa dānavendro'stratejasā //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 151, 34.2 cikṣepa senāpataye'bhisaṃdhya kaṇṭhasthalaṃ vajrakaṭhoramugram //
MPur, 153, 60.2 śatakratustu vajreṇa nimiṃ vakṣasyatāḍayat //
MPur, 153, 96.1 tato vajrāstram akarotsahasrākṣaḥ puraṃdaraḥ /
MPur, 153, 98.1 aiṣīkeṇāgamannāśaṃ vajrāstraṃ śakravallabham /
MPur, 153, 110.1 mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ /
MPur, 153, 130.2 prāsānparaśvadhāṃś cakrān bāṇān vajrān samudgarān //
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 153, 213.2 na cāstrāṇyasya sajanti gātre vajrācalopame //
MPur, 156, 26.1 kṛtvā mukhāntare dantāndaityo vajropamāndṛḍhān /
MPur, 156, 37.1 meḍhre vajrāstramādāya dānavaṃ tamasūdayat /
MPur, 160, 9.2 kumārastaṃ nirasyātha vajreṇāmoghavarcasā //
MPur, 160, 25.3 bibheda daityahṛdayaṃ vajraśailendrakarkaśam //
MPur, 161, 70.2 anarghyamaṇivajrārciḥśikhājvalitakuṇḍalaḥ //
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
MPur, 172, 15.1 dīptatoyāśanipanair vajravegānalānilaiḥ /
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
MPur, 174, 6.1 vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ /
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 175, 12.1 daityacāpacyutān ghorāṃśchittvā vajreṇa tāñcharān /