Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Divyāvadāna
Harivaṃśa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa

Atharvaprāyaścittāni
AVPr, 4, 1, 3.0 adhītābhiḥ saṃsthāpya dhītānām vatsān apākṛtya śvaḥ sāṃnāyyena yajeta //
Atharvaveda (Paippalāda)
AVP, 4, 40, 1.1 śunaṃ vatsān apā karomi śunaṃ badhnāmi tantyām /
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd gā mā vatsān klomaśvayo vidan naḥ /
AVP, 5, 15, 4.2 āsu bhūmāny api pṛñcantu devā āsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
AVP, 5, 15, 9.2 teṣāṃ śirāṃsy asinā chinadmy athāsāṃ vatsān āyuṣā medasā saṃ sṛjāmi //
Atharvaveda (Śaunaka)
AVŚ, 12, 4, 7.2 tataḥ kiśorā mriyante vatsāṃś ca ghātuko vṛkaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 12.0 tayā vatsān apākaroti vāyava stha upāyava stha iti //
BaudhŚS, 1, 3, 31.1 etasmin kāle darbhaiḥ prātardohāya vatsān apākaroti tūṣṇīm //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 16, 5, 8.0 māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti //
BaudhŚS, 16, 5, 9.0 badhnanti vatsān //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 12.0 tayā ṣaḍavarārdhyān vatsān apākaroti vāyava stho pāyava stha iti //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 15, 3.1 tathaiva rātrau prātardohāya vatsān apākaroti //
BhārŚS, 1, 15, 4.1 api vāparāhṇa evobhayor dohayor vatsān apākuryāt //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 1.0 vāravantīyasya stotre dhenuḥ saṃvāśayeyur dakṣiṇataḥ kṛtvottarato vatsān //
DrāhŚS, 13, 1, 14.2 vatsāṃśca mātṛbhiḥ saha vāsayeta //
Jaiminīyabrāhmaṇa
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 333, 30.0 āndhāsā bhī vātsān no vā iti triḥ //
JB, 3, 146, 18.0 tā mātaro nirdīrya vatsān abhipalāyanta //
JB, 3, 146, 19.0 adhārayan devā vatsān //
Kauśikasūtra
KauśS, 4, 10, 17.0 saptadāmnyāṃ saṃpātavatyāṃ vatsān pratyantān pracṛtantī vahati //
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
Khādiragṛhyasūtra
KhādGS, 3, 3, 5.0 vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 34.0 mātṛbhir vatsānt saṃsṛjya nivānyāvatsaṃ badhnāti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
Pāraskaragṛhyasūtra
PārGS, 2, 16, 5.0 mātṛbhirvatsānsaṃsṛjya tāṃ rātrimāgrahāyaṇīṃ ca //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 3.0 vāyavaḥ stheti tayā tryavarān vatsān apākaroti //
VaikhŚS, 3, 9, 1.0 pūrvayā śākhayānyām āhṛtya vā prātardohāya vatsān apākaroti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 5.1 tayā sadarbhapiñjūlayā ṣaḍ vatsān apākaroti vāyavaḥ stheti //
VārŚS, 1, 2, 2, 36.1 tena dharmeṇa prātardohāya vatsān apākaroti //
VārŚS, 1, 7, 2, 2.0 pratiprasthātāmikṣāyai mārutyai vatsān apākaroty adhvaryur vāruṇyai //
VārŚS, 1, 7, 3, 4.0 yajuṣā vatsān apākaroti //
VārŚS, 3, 2, 1, 33.1 yathākālam uttarasminn ahani vatsān apākaroti //
VārŚS, 3, 2, 4, 3.0 śva utsraṣṭāsmaha itīndrāya vatsān upākurvanti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 2.1 vāyava sthopāyava stheti tayā ṣaḍavarārdhyān vatsān apākaroti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 16, 4.0 mātṛbhir vatsānt saṃsṛjanti tāṃ rātrīm //
Ṛgveda
ṚV, 8, 70, 14.2 yad ittham ekam ekam icchara vatsān parādadaḥ //
Mahābhārata
MBh, 1, 58, 20.1 phenapāṃśca tathā vatsān na duhanti sma mānavāḥ /
MBh, 3, 188, 27.2 ekahāyanavatsāṃśca vāhayiṣyanti mānavāḥ //
MBh, 3, 229, 5.1 aṅkayāmāsa vatsāṃś ca jajñe copasṛtās tvapi /
MBh, 8, 5, 20.1 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā /
Divyāvadāna
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Harivaṃśa
HV, 4, 21.2 vatsān kṣīraviśeṣāṃś ca sarvam evānupūrvaśaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
Viṣṇupurāṇa
ViPur, 5, 6, 34.2 gopaputraiḥ samaṃ vatsāṃścārayantau viceratuḥ //
ViPur, 5, 11, 11.1 kroḍena vatsānākramya tasthuranyā mahāmune /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 27.1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /