Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo rājā carṣaṇīnāṃ yātā rathebhir adhriguḥ / (1.1) Par.?
viśvāsāṃ tarutā pṛtanānāṃ jyeṣṭho yo vṛtrahā gṛṇe // (1.2) Par.?
indraṃ taṃ śumbha puruhanmann avase yasya dvitā vidhartari / (2.1) Par.?
indra
ac.s.m.
tad
ac.s.m.
śubh
2. sg., Pre. imp.
root
avas,
d.s.n.
yad
g.s.m.
dvitā
indecl.
vidhartṛ
l.s.m.
hastāya vajraḥ prati dhāyi darśato maho dive na sūryaḥ // (2.2) Par.?
hasta
d.s.m.
vajra
n.s.m.
prati
indecl.
dhā
3. sg., Aor. pass.
root
darśata
n.s.m.
maha
n.s.m.
diva
l.s.n.
na
indecl.
sūrya.
n.s.m.
nakiṣ ṭaṃ karmaṇā naśad yaś cakāra sadāvṛdham / (3.1) Par.?
indraṃ na yajñair viśvagūrtam ṛbhvasam adhṛṣṭaṃ dhṛṣṇvojasam // (3.2) Par.?
aṣāᄆham ugram pṛtanāsu sāsahiṃ yasmin mahīr urujrayaḥ / (4.1) Par.?
saṃ dhenavo jāyamāne anonavur dyāvaḥ kṣāmo anonavuḥ // (4.2) Par.?
yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ / (5.1) Par.?
na tvā vajrin sahasraṃ sūryā anu na jātam aṣṭa rodasī // (5.2) Par.?
ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā / (6.1) Par.?
asmāṁ ava maghavan gomati vraje vajriñ citrābhir ūtibhiḥ // (6.2) Par.?
na sīm adeva āpad iṣaṃ dīrghāyo martyaḥ / (7.1) Par.?
etagvā cid ya etaśā yuyojate harī indro yuyojate // (7.2) Par.?
taṃ vo maho mahāyyam indraṃ dānāya sakṣaṇim / (8.1) Par.?
yo gādheṣu ya āraṇeṣu havyo vājeṣv asti havyaḥ // (8.2) Par.?
ud ū ṣu ṇo vaso mahe mṛśasva śūra rādhase / (9.1) Par.?
ud ū ṣu mahyai maghavan maghattaya ud indra śravase mahe // (9.2) Par.?
tvaṃ na indra ṛtayus tvānido ni tṛmpasi / (10.1) Par.?
madhye vasiṣva tuvinṛmṇorvor ni dāsaṃ śiśnatho hathaiḥ // (10.2) Par.?
anyavratam amānuṣam ayajvānam adevayum / (11.1) Par.?
ava svaḥ sakhā dudhuvīta parvataḥ sughnāya dasyum parvataḥ // (11.2) Par.?
tvaṃ na indrāsāṃ haste śaviṣṭha dāvane / (12.1) Par.?
dhānānāṃ na saṃ gṛbhāyāsmayur dviḥ saṃ gṛbhāyāsmayuḥ // (12.2) Par.?
sakhāyaḥ kratum icchata kathā rādhāma śarasya / (13.1) Par.?
upastutim bhojaḥ sūrir yo ahrayaḥ // (13.2) Par.?
bhūribhiḥ samaha ṛṣibhir barhiṣmadbhi staviṣyase / (14.1) Par.?
yad ittham ekam ekam icchara vatsān parādadaḥ // (14.2) Par.?
karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat / (15.1) Par.?
ajāṃ sūrir na dhātave // (15.2) Par.?
Duration=0.067188024520874 secs.