Occurrences

Arthaśāstra
Mahābhārata
Agnipurāṇa
Amarakośa
Matsyapurāṇa
Pañcārthabhāṣya
Bhāratamañjarī
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Śukasaptati
Abhinavacintāmaṇi
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Mahābhārata
MBh, 8, 17, 109.2 hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ //
Agnipurāṇa
AgniPur, 16, 7.1 dharmakañcukasaṃvītā adharmarucayas tathā /
Amarakośa
AKośa, 1, 253.2 samau kañcukanirmokau kṣveḍastu garalaṃ viṣam //
Matsyapurāṇa
MPur, 101, 27.2 bhojayitvāsanaṃ dadyāddhaimakañcukavāsasī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 38, 1.0 atra dharmādharmayor vṛttyoruparame avasitaprayojanatvāt pakvaphalavat sarpakañcukavad gataprāyeṣu kāryakaraṇeṣu rudre sthitacitto niṣkala eka ityabhidhīyate //
Bhāratamañjarī
BhāMañj, 13, 1184.1 taṃ kāmakañcukottīrṇaṃ tāḥ samunmuktakañcukāḥ /
Rasamañjarī
RMañj, 1, 26.1 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 42.2 mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
Rasaratnasamuccaya
RRS, 8, 64.2 tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //
RRS, 8, 67.2 niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //
Rasaratnākara
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 2, 14.1 taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /
RRĀ, V.kh., 2, 51.0 saptakañcukanirmuktaḥ khyāto'yaṃ śuddhasūtakaḥ //
RRĀ, V.kh., 11, 36.1 svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet /
Rasendracintāmaṇi
RCint, 7, 16.3 kañcukāḍhyaḥ snigdhaparvā hāridraḥ syācca kandakaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 84.2 tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //
RCūM, 4, 87.2 niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //
Rasendrasārasaṃgraha
RSS, 1, 27.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
RSS, 1, 33.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
RSS, 1, 55.1 taṃ sūtaṃ yojayed yoge saptakañcukavarjitam /
Rasādhyāya
RAdhy, 1, 21.1 jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /
Rasārṇava
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 10, 51.2 saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ //
Skandapurāṇa
SkPur, 13, 83.1 meghakañcukanirmuktā padmakośodgatastanī /
SkPur, 13, 91.1 nirmuktāsitameghakañcukapuṭā pūrṇendubimbānanā nīlāmbhojavilocanāravindamukulaprodbhinnacārustanī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
Tantrasāra
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, 8, 55.0 tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate //
TantraS, 8, 56.0 saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt //
TantraS, 10, 6.0 śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt //
Tantrāloka
TĀ, 1, 39.2 ṣaṭkañcukābilāṇūtthapratibimbanato yadā //
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
TĀ, 8, 355.1 kañcukavacchivasiddhau tāvatibhavasaṃjñayātimadhyasthau /
TĀ, 17, 109.2 itthaṃ śivaikyarūḍhasya ṣaṭkañcukagaṇo 'pyayam //
TĀ, 19, 30.1 karṇajāpaprayogeṇa tattvakañcukajālataḥ /
Vātūlanāthasūtras
VNSūtra, 1, 6.1 trikañcukaparityāgān nirākhyapadāvasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
Ānandakanda
ĀK, 1, 4, 67.2 pāradaḥ sarvarogaghnaḥ saptakañcukavarjitaḥ //
ĀK, 1, 23, 26.1 yantre pātanake devi doṣakañcukavarjitaḥ /
ĀK, 1, 25, 84.1 tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /
ĀK, 1, 25, 86.3 niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 3.1, 2.0 kalādikṣitiparyantatattvānāṃ kañcukātmanām //
Śukasaptati
Śusa, 5, 6.1 bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ /
Abhinavacintāmaṇi
ACint, 2, 9.3 evaṃ saṃśodhitaḥ sūtaḥ saptakañcukavarjitaḥ //
ACint, 2, 10.1 aṣṭadoṣavinirmuktaḥ saptakañcukavarjitaḥ /
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
JanMVic, 1, 36.0 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate //
Mugdhāvabodhinī
MuA zu RHT, 2, 8.2, 11.2 niryāpanaṃ pātanasaṃjñamuktaṃ vaṅgāhisamparkajakañcukaghnam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 26.0 iti sapta kañcukākhyā ityevaṃ dvādaśa doṣā devaiḥ prārthitamaheśvareṇa pārade saṃyojitā bhavanti //
RRSṬīkā zu RRS, 8, 63.2, 6.0 kevalaṃ svedamardanābhyāṃ na sarvathā bhujakañcukadoṣanāśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 64.2, 11.0 tanmūrchanaṃ hi vaṅgāhibhūjakañcukanāśanam iti pāṭhaṃ gṛhītveyaṃ vyākhyā //
RRSṬīkā zu RRS, 8, 64.2, 15.0 evaṃ ca vaṅgāhibhūjakañcukanāśanam iti pāṭho na manorama iti bodhyam //
RRSṬīkā zu RRS, 11, 22.2, 3.0 kañcukākhyayā śāstra uditāḥ //