Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 68, 13.8 śakuntalāṃ samādāya munayo dharmavatsalāḥ /
MBh, 1, 117, 7.1 sukhinī sā purā bhūtvā satataṃ putravatsalā /
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 1, 119, 43.102 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ /
MBh, 1, 124, 7.2 na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala //
MBh, 1, 138, 13.2 teṣām arthe ca jagrāha bhrātṝṇāṃ bhrātṛvatsalaḥ /
MBh, 1, 143, 16.6 taṃ tu dharmam iti prāhur munayo dharmavatsalāḥ /
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 191, 9.2 anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam //
MBh, 2, 70, 12.1 tadavasthān sutān sarvān upasṛtyātivatsalā /
MBh, 3, 7, 17.1 evam uktas tu viduro dhīmān svajanavatsalaḥ /
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 3, 220, 13.2 apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ //
MBh, 3, 241, 8.2 dhanurvede ca śaurye ca dharme vā dharmavatsala //
MBh, 3, 243, 8.1 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ /
MBh, 3, 261, 42.1 rakṣārthaṃ tāpasānāṃ ca rāghavo dharmavatsalaḥ /
MBh, 3, 288, 12.3 pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ //
MBh, 5, 81, 38.2 vatsalā priyaputrā ca priyāsmākaṃ janārdana //
MBh, 5, 136, 10.1 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ /
MBh, 5, 145, 33.2 ahaṃ preṣyaśca dāsaśca tavāmba sutavatsale //
MBh, 7, 59, 10.1 tvayi sarveśa sarveṣām asmākaṃ bhaktavatsala /
MBh, 7, 133, 2.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 167, 37.1 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ /
MBh, 9, 5, 23.1 ayaṃ sa kālaḥ samprāpto mitrāṇāṃ mitravatsala /
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 59, 20.2 aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ /
MBh, 9, 62, 40.1 bhrātṛbhiḥ samayaṃ kṛtvā kṣāntavān dharmavatsalaḥ /
MBh, 12, 30, 32.2 devaṃ muniṃ vā yakṣaṃ vā patitve pativatsalā //
MBh, 12, 33, 10.1 vatsalatvād dvijaśreṣṭha tatra me nāsti saṃśayaḥ /
MBh, 12, 41, 16.2 abravīt paravīraghno dharmātmā dharmavatsalaḥ //
MBh, 12, 76, 37.2 vatsalaṃ saṃvibhaktāram anu jīvantu tvāṃ janāḥ //
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 149, 65.2 ityuktāḥ saṃnyavartanta śokārtāḥ putravatsalāḥ /
MBh, 12, 162, 22.2 na darśayanti suhṛdāṃ viśvastā bandhuvatsalāḥ //
MBh, 12, 165, 26.2 svāgatenābhyanandacca gautamaṃ mitravatsalaḥ //
MBh, 12, 184, 14.1 vatsalāḥ sarvabhūtānāṃ vācyāḥ śrotrasukhā giraḥ /
MBh, 12, 192, 93.2 gāvau hi kapile krītvā vatsale bahudohane //
MBh, 12, 277, 9.1 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām /
MBh, 12, 323, 56.1 antarbhūmigataścaiva satataṃ dharmavatsalaḥ /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 12, 331, 43.2 viśvabhuk sarvago devo bāndhavo bhaktavatsalaḥ /
MBh, 12, 345, 4.1 tatastasya vacaḥ śrutvā rūpiṇī dharmavatsalā /
MBh, 12, 346, 5.2 na cābhilaṣase kiṃcid āhāraṃ dharmavatsala //
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 12, 349, 8.2 aho kalyāṇavṛttastvaṃ sādhusajjanavatsalaḥ /
MBh, 13, 14, 163.1 namaste bhagavan deva namaste bhaktavatsala /
MBh, 13, 17, 161.2 prapannavatsalo devaḥ saṃsārāt tān samuddharet //
MBh, 13, 24, 93.1 aparāddheṣu sasnehā mṛdavo mitravatsalāḥ /
MBh, 13, 27, 100.2 abhigatajanavatsalā hi gaṅgā bhajati yunakti sukhaiśca bhaktimantam //
MBh, 13, 41, 30.1 abhivādya ca śāntātmā sa guruṃ guruvatsalaḥ /
MBh, 13, 41, 34.2 vareṇa chandayāmāsa sa tasmād guruvatsalaḥ /
MBh, 13, 69, 15.1 deśakālopasaṃpannā dogdhrī kṣāntātivatsalā /
MBh, 13, 70, 38.2 tasyaitā ghṛtavāhinyaḥ kṣarante vatsalā iva //
MBh, 13, 72, 9.1 tatra sarvasahāḥ kṣāntā vatsalā guruvartinaḥ /
MBh, 13, 76, 4.2 vatsalāṃ guṇasampannāṃ taruṇīṃ vastrasaṃvṛtām /
MBh, 13, 76, 25.2 nāmṛtenāmṛtaṃ pītaṃ vatsapītā na vatsalā //
MBh, 13, 81, 22.2 evam uktāstu tā gāvaḥ śubhāḥ karuṇavatsalāḥ /
MBh, 13, 134, 19.1 apṛcchad devamahiṣī strīdharmaṃ dharmavatsalā /
MBh, 13, 146, 18.2 sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ //
MBh, 13, 153, 34.2 ānṛśaṃsyaparaṃ hyenaṃ jānāmi guruvatsalam //
MBh, 14, 35, 6.1 ityuktaḥ sa kuruśreṣṭha guruṇā guruvatsalaḥ /
MBh, 14, 55, 7.2 na cānvabudhyata tadā sa munir guruvatsalaḥ //
MBh, 15, 5, 19.1 tvaṃ hi dharmabhṛtāṃ śreṣṭhaḥ satataṃ dharmavatsalaḥ /
MBh, 15, 41, 24.2 taṃ taṃ visṛṣṭavān vyāso varado dharmavatsalaḥ //